________________
मुनिराजकृतायाः]
भूमिका (४) श्रीजिनप्रभमूरिप्रणीता चतुर्विंशतिजिनस्तुतिः प्रत्येकपद्यचतुर्थचरणव्यक्षरपु नरावृत्तियमकबद्धा । एतादृग्यमकालङ्कृतो वर्तते द्वादशः सर्गः श्रीमुनिभद्रसूरिविरचिते श्रीशान्तिनाथमहाकाव्ये, नवमसर्गस्य ३३ श्लोकाश्च श्रीअरसिंहकृते सुकृतसङ्कीर्तने ।
(५) पूर्वमुनिवर्यप्रणीता प्रत्येकपादे तथाविधयमकालङ्कृता चतुर्विंशतिजिनस्तुतिर्यस्या आदिमः श्लोको यथा
x" "ऋषभ'नाथ ! भेनाथनिभानन !
प्रसृतमोहतमोहननक्षम !। "दिश सुवर्ण ! सुवर्णसुवर्णरुक् !
परमकाममकाम ! विदीर्णरुक् ! १॥" (६) श्रीजिनप्रभसूरिभिरपि एवंविधयमकबद्धा स्तुतिः निरमायि । तस्या आद्यं पद्यमिदम्
x“ निर्माय निर्माणुगुणद्धितीर्थ
__ 'योऽगेन योगेन हेठेन "सिद्धः। कल्याणकल्याणसुमेरुरस्तु
"देवो "मुदे "वो मुंनिसुव्रतः सः॥१॥" (७) विलोक्यतामखण्डखण्डयमकमण्डिता इन्द्रवज्राच्छन्दसि २८पद्यप्रमाणा एभिरेव विद्वद्भिः प्रणीता चतुर्विंशतिजिनस्तुतियों प्रकरणरत्नाकरस्य चतुर्थे विभागे (पृ० ३०३) मुद्रिता यस्याश्च निम्नलिखितं पद्यमाद्यम्---
“तत्त्वानि तत्त्वानिभृतेषु सिद्धं
भावारिभावारिविशोषधर्मम् । दुर्बोधदुर्बोधमहं हरन्त
मारम्भमारं भजताऽऽदिदेवम् ॥१॥" x(८) त्रिदशतरङ्गिणी समचरणे एतादृग्यमकान्विता । तस्यास्तु प्रथमं पद्यमिदम्
" नर्मति यों समितिस्त्रिदिवौकसा
सवसुधा वसुधाम सरस्वतीम् ।। १ इदं काव्यं श्रीस्तुतिसङ्ग्रहे मुद्रितम् । तत्र निम्नलिखितश्लोकः प्रारम्भिक:
“ ऋषभ ! नम्रसुरासुरशेखर
प्रपतयालुपरागपिशनितम् । मसरोजमहं तवं मौलिनी जिन ! वहे नवहेमतनुयुते ! ॥१॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org