SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ * क - परिशिष्टम् । काशीज यात्राप्त न्यायाचार्यन्यायविशारदपदमहोपाध्यायश्रीमद्यशोविजयविहिता ॥ ऐन्द्रस्तुतयः ॥ १ ऋषभजिनस्तुतयः ऐन्द्रव्राँतनतो यथार्थवचनः प्रध्वस्तदोषो जगत् संयोगीतमहोदयः मतां राज्योंधिकाराजितः । आद्यैस्तीर्थङ्कृतां कैरोत्विर्ह गुणैश्रेणीर्दर्धन्नाभिभूः यो गीतमहोदयः शमवतां राज्योऽधिकारी जितः ॥ १ ॥ शार्दूलविक्रीडितम् ( १२, ७ ) Jain Education International उद्भूतानतिरोध बोधकलितत्रैलोक्यभावत्रजा स्तीर्थेशस्तरसीं महोदितैभयाऽकान्तः सदशापदम् । पुष्णन्तु स्मरनिर्जयप्रसृमरप्रौढप्रतापप्रथा स्तीर्थे शस्त्रैरसा महोदितर्भैयाः कान्तः सैदा शौपदम् ॥ २ ॥ - शार्दूल ० जैनेन्द्र" स्मरतोऽतिविस्तरनयं निर्माय मिथ्यादृशां सङ्गत्यागमभङ्गमार्नसहितं द्यप्रभावि श्रुतम् । मिथ्यात्वं हैंरदूर्जितं शुचिकैथं पूर्ण पदनां मिथः सङ्गत्या गमभङ्गमासहितं हर्यप्रभा ! विश्रुतम् ॥ ३ ॥ - शार्दूल ० १,६,१०,र्थों जौंड्यं ईरते स्मृताऽपि भगवैत्यम्भोरुंहे विस्फुरत्सौभाग्या श्रयतां हिर्ती निर्देधती पुण्य भाविक्रम 1 मौत गः शार्दूलविक्रीडितं है: ( कलिकालसर्वश्री हेम चन्द्रसूरिकृत श्री छन्दोऽनुशासने ) । 'ताप्रतिरोध ' इति ख- पाठः । देवी वितनोतु वो" र्जिनमतं प्रोल्लासंयन्ती संदाऽ *सौ भाग्याऽऽश्रयतां हिर्तोंनि दर्धेती पुण्यप्रभादि मौ ॥ ४ ॥ - शार्दूल ० + + + + + For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy