________________
*
क - परिशिष्टम् ।
काशीज यात्राप्त न्यायाचार्यन्यायविशारदपदमहोपाध्यायश्रीमद्यशोविजयविहिता ॥ ऐन्द्रस्तुतयः ॥
१ ऋषभजिनस्तुतयः
ऐन्द्रव्राँतनतो यथार्थवचनः प्रध्वस्तदोषो जगत् संयोगीतमहोदयः मतां राज्योंधिकाराजितः । आद्यैस्तीर्थङ्कृतां कैरोत्विर्ह गुणैश्रेणीर्दर्धन्नाभिभूः
यो गीतमहोदयः शमवतां राज्योऽधिकारी जितः ॥ १ ॥ शार्दूलविक्रीडितम् ( १२, ७ )
Jain Education International
उद्भूतानतिरोध बोधकलितत्रैलोक्यभावत्रजा
स्तीर्थेशस्तरसीं महोदितैभयाऽकान्तः सदशापदम् । पुष्णन्तु स्मरनिर्जयप्रसृमरप्रौढप्रतापप्रथा
स्तीर्थे शस्त्रैरसा महोदितर्भैयाः कान्तः सैदा शौपदम् ॥ २ ॥ - शार्दूल ०
जैनेन्द्र" स्मरतोऽतिविस्तरनयं निर्माय मिथ्यादृशां
सङ्गत्यागमभङ्गमार्नसहितं द्यप्रभावि श्रुतम् ।
मिथ्यात्वं हैंरदूर्जितं शुचिकैथं पूर्ण पदनां मिथः
सङ्गत्या गमभङ्गमासहितं हर्यप्रभा ! विश्रुतम् ॥ ३ ॥ - शार्दूल ०
१,६,१०,र्थों जौंड्यं ईरते स्मृताऽपि भगवैत्यम्भोरुंहे विस्फुरत्सौभाग्या श्रयतां हिर्ती निर्देधती पुण्य भाविक्रम
1 मौत गः शार्दूलविक्रीडितं है: ( कलिकालसर्वश्री हेम चन्द्रसूरिकृत श्री छन्दोऽनुशासने ) ।
'ताप्रतिरोध ' इति ख- पाठः ।
देवी वितनोतु वो" र्जिनमतं प्रोल्लासंयन्ती संदाऽ
*सौ भाग्याऽऽश्रयतां हिर्तोंनि दर्धेती पुण्यप्रभादि मौ ॥ ४ ॥ - शार्दूल ०
+
+
+
+
+
For Private & Personal Use Only
www.jainelibrary.org