SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ऐन्द्रस्तुतयः [ ३ श्रीसम्भव२ श्रीअजितजिनस्तुतयः मुनिततिरपि यं न सय( शीर्ण )मोहाँ __ शमजितमारमदं भवन्दिताऽऽपत् । भज तमिहैं जयन्तैमाप्तुमीशं शमजितमोरमदम्भवन् ! दितापत् ॥ १ ॥-पुष्पिताना हरै रुचिर ! ददेजिनौ ! तं द्रा परमतमोहर ! यं भयानि दानम् । नियतमुपगता भवे लभन्ते परमतमोहरयं भैया निदानम् ॥ २ ॥-पुष्पि ० नयर्गहनमतिस्फुटानुयोगं जिनमतमुद्यतमानसा ! धुतारम् । जनन यजिहासया निरस्ता नि नमत मुद्यतमानसाँधुतारम् ॥ ३ ॥–पुष्पि ० पैविमर्पि दर्धतीई मानसीन्द्र महितमदम्भवतां महाधिकारम् । दलयतु निवहे सुराङ्गनाना__ महितमदं भवेतां महाधिकारम् ॥ ४ ॥-पुष्पि . + + + + + ३ श्रीसम्भवजिनस्तुतयः सम्भव ! सुखं दत् त्वं भांविनि भावारवारवारण ! विश्वम् । वासवसमूहमहिताऽभाविनिभाऽवोऽरवारवाऽरण ! विश्वम् ॥ १॥ -स्कन्धकम् ( आर्यागीतीत्यपरनामकम् ) * 'निरस्तमोहा' इति ख-पाठः। नारल्गा नजजा अपरवक्त्रम्, गान्ते पुष्पिताग्रा। पूर्वार्धोत्तरार्धयोः पौवापर्यविपर्ययः स-प्रत्याम् । ६ चेऽटमे स्कन्धकम् । Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy