________________
ऐन्द्रस्तुतयः
[ ३ श्रीसम्भव२ श्रीअजितजिनस्तुतयः मुनिततिरपि यं न सय( शीर्ण )मोहाँ __ शमजितमारमदं भवन्दिताऽऽपत् । भज तमिहैं जयन्तैमाप्तुमीशं
शमजितमोरमदम्भवन् ! दितापत् ॥ १ ॥-पुष्पिताना हरै रुचिर ! ददेजिनौ ! तं द्रा
परमतमोहर ! यं भयानि दानम् । नियतमुपगता भवे लभन्ते
परमतमोहरयं भैया निदानम् ॥ २ ॥-पुष्पि ० नयर्गहनमतिस्फुटानुयोगं
जिनमतमुद्यतमानसा ! धुतारम् । जनन यजिहासया निरस्ता
नि नमत मुद्यतमानसाँधुतारम् ॥ ३ ॥–पुष्पि ० पैविमर्पि दर्धतीई मानसीन्द्र
महितमदम्भवतां महाधिकारम् । दलयतु निवहे सुराङ्गनाना__ महितमदं भवेतां महाधिकारम् ॥ ४ ॥-पुष्पि . + + + + +
३ श्रीसम्भवजिनस्तुतयः सम्भव ! सुखं दत् त्वं
भांविनि भावारवारवारण ! विश्वम् । वासवसमूहमहिताऽभाविनिभाऽवोऽरवारवाऽरण ! विश्वम् ॥ १॥
-स्कन्धकम् ( आर्यागीतीत्यपरनामकम् )
* 'निरस्तमोहा' इति ख-पाठः। नारल्गा नजजा अपरवक्त्रम्, गान्ते पुष्पिताग्रा। पूर्वार्धोत्तरार्धयोः पौवापर्यविपर्ययः स-प्रत्याम् । ६ चेऽटमे स्कन्धकम् ।
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org