________________
जिनस्तुतयः
श्रीयशोविजयविहिताः
यद्धर्मः शै भविनी
सन्ततमुंदितोदितोऽदितीदारकरः। से जयतु सार्वर्गणः शुचि
सन्ततमुदितोऽदितोदितोऽदारकरः ॥२॥-स्कन्धकम् जैनी गीः सौ जयतात
न यया शमितामितां मिताक्षररुच्या । कि सन्तः समवतरन्
नयया शमिताऽमिताऽमिताक्षररुच्या ॥ ३ ॥-स्कन्धकम् दलैयतु काश्चनकान्ति
जनतामंहिता हिता हितारागंमदा। इह वज्रशृङ्खला दु
जनतामहितोऽऽहिताऽहिताऽरागर्मंदा ॥ ४ ॥-स्कन्धकम्
४ श्रीअभिनन्दनजिनस्तुतयः त्वमभिनन्दन ! दिव्यंगिरा निरा
कृतसभाजनसाध्वस ! हाँरिभिः । अहतधैर्य ! गुणैर्जय संजितः
कृतसभाजन ! सायसहारिभिः॥१॥-*द्रुतविलम्बितम् भगवतां जननस्य जयनिहा
शु भवतां ततां परमुत्करः। त्रिजगतीदुरितोपैशमे पहुँः
शुभवतां तनुती परेमुत्करः ॥ २॥-द्रुत० 'त्रिदिवमिच्छति यः चतुरः स्फुरत्
सुरससमूहमयं मंतमहताम् । स्मरेतु चारु दत् पैदमुच्चकैः
सुरसमूहमयं मतमहेताम् ॥ ३ ॥-द्रुत ०
* नमभ्रा दुतविलम्बितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org