SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ जिनस्तुतयः श्रीयशोविजयविहिताः यद्धर्मः शै भविनी सन्ततमुंदितोदितोऽदितीदारकरः। से जयतु सार्वर्गणः शुचि सन्ततमुदितोऽदितोदितोऽदारकरः ॥२॥-स्कन्धकम् जैनी गीः सौ जयतात न यया शमितामितां मिताक्षररुच्या । कि सन्तः समवतरन् नयया शमिताऽमिताऽमिताक्षररुच्या ॥ ३ ॥-स्कन्धकम् दलैयतु काश्चनकान्ति जनतामंहिता हिता हितारागंमदा। इह वज्रशृङ्खला दु जनतामहितोऽऽहिताऽहिताऽरागर्मंदा ॥ ४ ॥-स्कन्धकम् ४ श्रीअभिनन्दनजिनस्तुतयः त्वमभिनन्दन ! दिव्यंगिरा निरा कृतसभाजनसाध्वस ! हाँरिभिः । अहतधैर्य ! गुणैर्जय संजितः कृतसभाजन ! सायसहारिभिः॥१॥-*द्रुतविलम्बितम् भगवतां जननस्य जयनिहा शु भवतां ततां परमुत्करः। त्रिजगतीदुरितोपैशमे पहुँः शुभवतां तनुती परेमुत्करः ॥ २॥-द्रुत० 'त्रिदिवमिच्छति यः चतुरः स्फुरत् सुरससमूहमयं मंतमहताम् । स्मरेतु चारु दत् पैदमुच्चकैः सुरसमूहमयं मतमहेताम् ॥ ३ ॥-द्रुत ० * नमभ्रा दुतविलम्बितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy