________________
४
+
Jain Education International
+
ऐन्द्रस्तुतयः
घृतसकाण्डर्धनुर्यतुं तेजैसा रहित सर्दया रुचिराजिताँ । मदहितोंनि परैरिहे रोहिणी
रहिता दया रुचिराजिता ॥ ४ ॥ - द्रुत०
+
+
+
+
५ श्री सुमतिजिनस्तुतयः
नैंम नमदमैरसदमरस
सुमतिं सुतं सदसदरमुदारमुदा ।
जनिताऽजर्नितापदपद
विभयं विभैवं $ नर्रकान्तं नर ! कान्तंम् ॥ १ ॥ स्कन्धकम्
भवभवभर्यैदाऽभयदा
वैली बलीयोदयोदयाऽमयामा ।
[ १ श्रीपद्मप्रम
दद्यादर्द्यामिति
शैमा शमादिष्टदिष्टबीज बीजों ॥ २ ॥ - स्कन्धकम् दमदेमसुर्गमं सुगमं
सर्दी सर्दीनन्दनं दविद्याविद् ! |
परमपरमस्मेर ! स्मर
महामहा धीरधीर ! समयं समम् ॥ ३ ॥ - स्कन्धकस् कली कॉलीरसरस
भावभावाय नयनसुखदाऽसुखदा । महिमहितनुता तेनुता
दिताऽदिताऽमानमानरुच्या रुच्यों
+
४ ॥ - स्कन्धकम्र
+
+
+
६ श्रीपद्मप्रभस्तुतयः पद्मंप्रभेश ! तँव यस्र्यं रैर्चिर्म सद्विश्वासमानसदयपर ! भाँति तस्य । 'नीचैः पैदं किमु पचेलिम पुण्यैसम्पद्
विश्वाऽसंमान ! सैंदयाऽपरे ! भावितस्य ॥ १ ॥ - - 1 वसन्ततिलका
S' नरनरकान्तं कान्तं ' इति ख पाठः । * ' भर ' इति ख- पाठः । स्भो जो गौ वसन्ततिलका ।
For Private & Personal Use Only
www.jainelibrary.org