SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ४ + Jain Education International + ऐन्द्रस्तुतयः घृतसकाण्डर्धनुर्यतुं तेजैसा रहित सर्दया रुचिराजिताँ । मदहितोंनि परैरिहे रोहिणी रहिता दया रुचिराजिता ॥ ४ ॥ - द्रुत० + + + + ५ श्री सुमतिजिनस्तुतयः नैंम नमदमैरसदमरस सुमतिं सुतं सदसदरमुदारमुदा । जनिताऽजर्नितापदपद विभयं विभैवं $ नर्रकान्तं नर ! कान्तंम् ॥ १ ॥ स्कन्धकम् भवभवभर्यैदाऽभयदा वैली बलीयोदयोदयाऽमयामा । [ १ श्रीपद्मप्रम दद्यादर्द्यामिति शैमा शमादिष्टदिष्टबीज बीजों ॥ २ ॥ - स्कन्धकम् दमदेमसुर्गमं सुगमं सर्दी सर्दीनन्दनं दविद्याविद् ! | परमपरमस्मेर ! स्मर महामहा धीरधीर ! समयं समम् ॥ ३ ॥ - स्कन्धकस् कली कॉलीरसरस भावभावाय नयनसुखदाऽसुखदा । महिमहितनुता तेनुता दिताऽदिताऽमानमानरुच्या रुच्यों + ४ ॥ - स्कन्धकम्र + + + ६ श्रीपद्मप्रभस्तुतयः पद्मंप्रभेश ! तँव यस्र्यं रैर्चिर्म सद्विश्वासमानसदयपर ! भाँति तस्य । 'नीचैः पैदं किमु पचेलिम पुण्यैसम्पद् विश्वाऽसंमान ! सैंदयाऽपरे ! भावितस्य ॥ १ ॥ - - 1 वसन्ततिलका S' नरनरकान्तं कान्तं ' इति ख पाठः । * ' भर ' इति ख- पाठः । स्भो जो गौ वसन्ततिलका । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy