________________
जिनस्तुतयः]
श्रीयशोविजयविहिताः
भूर्तिः शमस्य दर्धेती किमु यो पर्सेनि
पुण्योनि कार्चन सभाँसु र ज नैव्या । सौं स्तूयतां भगवतां विततिः स्वर्भक्या
पुण्याऽनिकांचन ! सभासुरराजनव्या ॥२॥–वसन्त० लिप्सुः पैदं परिगतविनयेन "जैनी
वाचंयमैः संततमश्चतु रोचिंताम् । स्याद्वादमुद्रितकुतीर्थनयावतारां
वाचं यमैः सततमं चतुरोचितार्थाम् ॥३॥वसन्त० साहीय्यमंत्र कुरुषे शिवसांधने यौ
पोता मुँदा रसमयस्य निरन्तराये।। गान्धोरि ! वज्रमुसले जगतीं तवास्योः
पातामुदारसमयस्य निरन्तराये ॥ ४ ॥–वसन्त०
७ श्रीसुपार्श्वजिनस्तुतयः यदिहै जिनसुपार्श्व ! त्वं निरस्ताकृतक्ष्मा
वनमद ! सुरवाऽधों हृद्यशोभाऽवतारम् । तैत उदितमस्रं " कैर्बुधैर्गीयते नी___ वनमंदसुरवाधाहृद् यशो भाक्तारम् ॥ १॥-*मालिनी (८, ७) जगति शिवसुखं ये कान्तिभिर्भासयन्तोऽ
दुरितमदरतापँध्यानकान्ताः सदाऽऽशाः । "जिनवरवृषभास्ते' नाशयन्तु प्रद्धं
दुरितमदरतापध्यानकान्ताः सदाशाः ॥ २॥-मालिनी मुनिततिरपैठद् 'यं वर्जयन्ती हतोद्युत्
तमसैमहितदात्रासौंऽऽधिमानन्दितारम् । समयमिह भैजाऽऽप्लेनोक्तमुचैर्दधानं
तैमसमें ! हितोत्रा साधिर्मानं दितारम् ॥ ३ ॥--मालिनी
*नौ म्यौ यो मालिनी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org