________________
ऐन्द्रस्तुतयः
[९ श्रीसुविधि
अवैतु कैरिणि याता साऽहतो प्रौढभक्त्या
मुंदितमलितापा या महामानसी मॉम् । वहति. युधि निहत्यानीकंचक्रं रिर्पूणा
मुदितमकलितापाया महामानसीमाम् ॥ ४ ॥-मालिनी
श्रीचन्द्रप्रभजिनस्तुतयः तुभ्यं चन्द्रप्रभ ! भवर्भयाद् रक्षते लेखलेखानन्तव्यापापमदमहते सन्नमोऽहासमाय ! । श्रेयाश्रेणी भृशमसुमंतां तन्वते ध्वस्तकामा
नन्तव्यापाऽमद ! मैहते सनमोहाऽसौंय॥१॥ मन्दाक्रान्ता(४,१,७) "श्रेयो दैत्तां चरणविलुठनम्रभूपालभूयो
मुक्तामाला समंदमहिता बोधिदानामहीनों । मोहापोहादुदितपैरमज्योतिषां कृत्स्नदोषै
मुक्ता मालोऽसमदमहिता वोधिदानाऽऽमहीना ॥२॥-मन्दा. रङ्गन्दर्भङ्गः स्फुटनयमयस्तीर्थनाथेन चूला
मालापीनः शमदमैवताऽसङ्गतोपायहृद्यः। सिद्धान्तोऽयं भवेतु गदितः श्रेयसे भक्तिभाजी
मालापी नः शमैंदमवता सङ्गतोऽपायहृद् यः ॥ ३ ॥ मन्दा० सा त्वं वीडशि ! जय मुनौ भूरिभक्तिः सुसिद्ध
प्राणायामेऽशुंचि मंतिमतापाऽऽपदन्ताऽबलानाम् । दैत्से वज्राङ्कुशभृदैनिशं दर्पहन्त्री प्रदत्तप्राणा यो में शुचिमतिमता पापदन्ताईलानाम् ॥ ४ ॥ मन्दा.
९ श्रीसुविधिजिनस्तुतयः यस्यातनोद देवत॑तिमहं सु
प्रभावऽतारे शुचि मन्दंरागे । ईहास्तु भक्तिः सुविधौ हूँढा में
प्रभावतारे शुचिमैन्दरागे ॥१॥-+उपजातिः * मो नौ तौ गौ मन्दाक्रान्ता घचैः। + तौ जो गाविन्द्रवज्रा, जतजा गावुपेन्द्रवज्रा, एतयोः परयोश्च सङ्कर उपजातिचतुर्दशधा।
+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org