________________
जिनस्तुतयः]
यशोविजयविहिताः अभूत प्रकृष्टोपैशमेषु येषु
ने मोहसेना जनिताऽऽपदेभ्यः। युष्मभ्यमाप्तौ प्रथितोदयेभ्यो
नमो ऽहंसेना ! जनितीपदेभ्यः ॥ २॥-उप० वौणी रहस्यं दधती प्रदत्त
महोदयाऽव॑द्भिरनीति हॉरि । जी?जिनेन्द्रैगदिता त्रिलोकी
महो दयावद्भिरनीतिहारि ॥३॥-उप० जगेंद्गतिविभ्र(ट्ठीमकान्तकान्तिः
करोऽतुलाभं शमदम्भवत्याः । दंदन्नतीनां ज्वलनायुधे ! नः
करोतु लोभं शमदं भवत्याः ॥ ४ ॥-उपेन्द्रवज्रा
१० श्रीशीतलजिनस्तुतयः यति शीतैलतीर्थपति ने
वसु मती तरणीय महोदधौ। दर्देति यंत्र भैवे चरणग्रहे
वसुमतीतर्रणाय महो देघौ ॥ १॥-द्रुतविलम्बितम् वितर शासन क्तिमता जिना
वलि ! तमोहरणे सुरसम्पदम् । अधेरयच्छिवनाम महात्मनां
वलितमोहरणे ! सुरसं पर्दम् ॥२॥-द्रुत. भगवतोऽभ्युदितं विनैमाऽगमं
जने । यतः परापदमादरात् । इंह निहत्य "शिवं जगहुँन्नति
जनयतः परमापदमादरात् ॥३॥-द्रुत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org