________________
Jain Education International
ऐन्द्रस्तुतयः
स्त्वरवैस्त्रिदशैस्तव सततं f परमेच्छवि ! मानवि ! लौंसिता ।
घनशास्त्र कलाऽप्यैरिदारिणी
मैं परंमच्छविमान विलासिता ॥ ४ ॥ - - द्रुत०
+
+
+
+
+
११ श्रीश्रेयांसजिनस्तुतयः जिनेवर ! भजैन् श्रेयांस ! स्यां व्रताम्बुहृतोदयद्भवैदव ! नंतोऽहं तापातङ्कर्मुक्त ! महगम ! | गतभववनभ्रान्तिश्रान्तिः फलेग्रहिरुल्लसद्
भवंदवनतो हैंन्तापीतं कैमुक्तमहागम ! ॥ १ ॥ हरिणी ( ६,४,७ )
जिनसमुदयं विश्वाधारं हरन्तेमिहङ्गिन्नी
भर्वैमददं रुच्यऽकान्तं महमि तमोहरम् । विनयमधिकै कारंकारं कुलादिविशिष्टतौ
भवरदं रुच्यन्तं महामितै मोहरम् ॥ २ ॥ - हरिणी शुचिगपदो भङ्गैः पूंर्णोहन कुमतापहो---
नवरंतम लोभावस्थामाश्रयन्नयशोऽभितः । जैन ! तर्क मैनो यायाच्छायामयैः समयो गैल
नवरतमो भवस्थामाश्रयं नॅयशोभितः ॥ ३ ॥ - हरिणी सुकृतपटुतां विनोच्छित्यों तैवाऽरिहतिक्षमांपविफलकै त्यागेां घनघनराजिता । वितरतु महाकाली घण्टाक्षसन्ततिविस्फुरत्
पविफळकरा याँगेहा घनाघनराजिता ॥ ४ ॥ - हरिणी
+
+
+
+
१२ श्रीवासुपूज्यजिनस्तुतयः
पद्मोल्लोंसे पत्वं दधैदधिकरुचिर्वासुपूज्यातुल्यो लोकं सैंद्धीरपातींशमरुचिरपवित्रासहारिमभावें । लुम्पेन 'स्व' गोविलासैर्जगति घतमो दुर्नयध्वस्ततत्त्वा
ऽऽलोकं सद्धीरपात शमरुँचिर पवित्रास ! हरिप्रभाव! ॥१॥-<स्रग्धरा(७,७,७)
* न्सौ म्रौ स्लौ गो हरिणी वधैः । म्रौ नौ यिः स्रग्धरा छछेः ।
[ १२ श्रीवासुपूज्य
For Private & Personal Use Only
www.jainelibrary.org