________________
जिनस्तुतयः]
श्रीयशोविजयविहिताः लोकानां पूरयन्ती सर्पदि भगैवतां जन्मसझे गतिमें"
हुँचा राँजी वैनेऽत्रीभवतुदमरसानताऽपतिमोहा । साक्षात् कि कल्पवैल्लिर्विबुधरिगता क्रोधमानार्तिमाया
हृद् यो रांजीवनेत्रा भतु दमरसार्थानापा तमोही ॥२॥ लग्० उत्तुङ्गस्त्वय्यभङ्गः प्रथयति सुकृतं चारुपीयूँषपानाss
स्वादे शस्तौदरातितिशुचि सदनेकान्त ! सिद्धान्त ! राँगः। रङ्गद्भङ्गप्रसङ्गोल्लसदसमनये निर्मितानङ्गभङ्ग
स्वादेशै ! स्ताद रातिक्षतशुचिसदने कान्त ! सिद्धान्तरागः॥३॥-स्रग० वार्गदे ! विपीर्णयन्ती पर्दै विविधनयोनीतशास्त्रार्थनिष्ठा
शङ्कान्ते देहि नव्येरितरणकुशले ! सुधैं ! धौदे विशिष्टम् । श्रद्धौभाजा प्रसादं सुमतिकुमुदिनीचन्द्रकान्त #पूर्णा
शं कौन्ते ! देहिनैव्येऽरिसरणकुशले सुर्बुवा देवि ! शिष्टम् ॥४॥-स्रगृ०
१३ श्रीविमलजिनस्तुतयः नमो हतरणायते ! ऽसमर्दमाय ! पुण्योशया
सभौजित ! विभाँसु विमल ! विश्वमारक्षते । नं मोहतरणाय ते" समदाय ! पुण्याशया
सभाँजितविभासुरैविमलविश्वमार्रक्षते ! ॥१॥—पृथ्थी (८,१) महीय तरसाहिताऽजगति बोधिदानामहो'
दैया भवतुदा तेताऽर्सकलहाऽसमानाऽभया। महायतरसा हिती जगेति वोधिदाना महो
दया भवॆतु दान्तताऽसकलहाऽसमानाऽऽभयौँ ॥२॥-पृथ्वी क्रियादरमैनन्तरागततयाचितं वैभवं
मतं समुदितं सदा शमवेताऽभवेनोदितम् । क्रियादरमनन्तरागततया चितं वैभवं
मतं समुदितं सदाशमवता भवे नों' दित ॥ ३ ॥---पृथ्वी
है उसजस्यलगा: पृथ्वी जैः !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org