SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ १० Jain Education International ऐन्द्रस्तुतयः प्रभा वितरैतादर" सुरभियातारोहिणीहितisaरु चाऽपराजित कर । शमारोपिता । प्रभावितैरताssदरं सुरभियार्तता रोहिणी हिर्ताऽऽ गुरुचापराजितकरा मारोपिताँ ॥ ४ ॥ - पृथ्वी + + + + १४ श्री अनन्तजिन स्तुतयः + कलितमोदमनं तरैंसाऽऽभैये शिर्वपदे स्थितमस्तंभवापदम् । त्रिदेशपूज्यमर्नन्तजितं जिंनं कर्लितमोदमनन्तेरसाश्रये ॥ १ ॥ - द्रुतविलम्बितम् जिनवेश गततापदरोचितां प्रददेतां पदवीं मैम शार्श्वतीम् । दुरितद्वचना न कदाचना जिन वंशगतसा पदरोचिताम् ॥ २ ॥ - द्रुत० सुरसमानसदक्षरहस्य ! ते" मधुरिमागैम ! सोऽस्तु शिवायें नैः । जगति सुधा घनप्रभासुरसमानसदक्षर ! स्यते ॥ ३ ॥ द्रुत० [ १४ श्री अनन्त सदसिरक्षतिभा सुरवा जिन दित फलकेषु धनुर्धरा । जयति 'येयमिह प्रणेताऽच्युतों ससि रक्षैति भासुरवाजिनम् ॥ ४ ॥ - द्रुत० + + + १५ श्रीधर्मजिनस्तुतयः श्रीधर्म ! तवे कर्मद्रु- वारणस्य सदीयते ! | स्तवं कर्तुं कृतद्वेषि - वारणस्य सर्दी येते ॥ १ ॥ - अनुष्टुप् * अनुष्टुप जातिमा वक्त्र । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy