________________
१०
Jain Education International
ऐन्द्रस्तुतयः
प्रभा वितरैतादर" सुरभियातारोहिणीहितisaरु चाऽपराजित कर । शमारोपिता । प्रभावितैरताssदरं सुरभियार्तता रोहिणी
हिर्ताऽऽ गुरुचापराजितकरा मारोपिताँ ॥ ४ ॥ - पृथ्वी
+
+
+
+
१४ श्री अनन्तजिन स्तुतयः
+
कलितमोदमनं तरैंसाऽऽभैये शिर्वपदे स्थितमस्तंभवापदम् । त्रिदेशपूज्यमर्नन्तजितं जिंनं
कर्लितमोदमनन्तेरसाश्रये ॥ १ ॥ - द्रुतविलम्बितम्
जिनवेश गततापदरोचितां
प्रददेतां पदवीं मैम शार्श्वतीम् ।
दुरितद्वचना न कदाचना
जिन वंशगतसा पदरोचिताम् ॥ २ ॥ - द्रुत०
सुरसमानसदक्षरहस्य ! ते"
मधुरिमागैम ! सोऽस्तु शिवायें नैः । जगति सुधा घनप्रभासुरसमानसदक्षर ! स्यते ॥ ३ ॥ द्रुत०
[ १४ श्री अनन्त
सदसिरक्षतिभा सुरवा जिन
दित फलकेषु धनुर्धरा । जयति 'येयमिह प्रणेताऽच्युतों
ससि रक्षैति भासुरवाजिनम् ॥ ४ ॥ - द्रुत०
+
+
+
१५ श्रीधर्मजिनस्तुतयः
श्रीधर्म ! तवे कर्मद्रु- वारणस्य सदीयते ! | स्तवं कर्तुं कृतद्वेषि - वारणस्य सर्दी येते ॥ १ ॥ - अनुष्टुप्
* अनुष्टुप जातिमा वक्त्र ।
For Private & Personal Use Only
www.jainelibrary.org