________________
जिनस्तुतयः ]
श्रीयशोविजयविहिताः
गिरी त्रिजगदुद्धार, भासमाना तैतान यो । श्रियो जीयाज्जिनाली सां, भासमानातानया ॥ २ ॥ -- अनु० वर्चः पापहरं दर्त्ते - सातं केवलिनोदितम् ।
त्राणां गहने, साँतङ्केऽवलिनोदितम् ॥ ३ ॥ - अनु० देः सदाः प्रज्ञयाः, शक्तिर्मत्या र्जिता दरौः ।
तस्यां ययां द्विषां सर्वे, शैक्तिमत्यजितादः ॥ ४ ॥ - अनु०
+
+
Jain Education International
+
+
१६ श्री शान्तिजिनस्तुतयः
+
अस्याभूद् व्रतघति नीतिरुचिरं " यद्येवं संसेवनीदक्षो भरतस्य वैभवयं साराजितं तन्वतः । लिप्सो: ( प्सो ! ) शान्तिर्जिनैस्य शासनर्हेचि सौख्यं जयेद् ब्रह्म भो— देक्षोऽदम्भैरतस्य वै भवमयं सारीजितं तन्वतः ॥ १ ॥ - शार्दूलविक्रीडितम् येषां चेतसि निर्मले शर्मवतां मोक्षध्वनो दीपिका
ratrani rai सुचिताऽरं भावनाऽऽभोगतः । ते" श्रीमज्जिनपुङ्गवा हतया नित्य विरक्ताः सुखं
प्रज्ञेला भवता क्रियासुरैचितारम्भावना भोगतः ॥ २ ॥ - शार्दूल • मदृष्टिमतं यतोत्रमभूते प्रध्वस्तदोषात् क्षिर्ता
+
वाऽऽचरोचितमानमोऽस्येदं भौवारिताऽपि ! है ' ।
१३
तं सिद्धान्तमभङ्गभङ्गकलितं श्रद्धय चित्ते निजे"
रोचं ! नारदं भावारिती पाप ॥ ३ ॥ -- शार्दूल ० शत्रूणां घनधैर्यनिर्जिर्तभया त्वां शासन स्वामिनी पातादाssa मानवा सुरहिता रूंच्या सुमुद्राऽऽजिषु । श्री शान्तिक्रमे युग्म सेवनरता नित्यं हतव्यग्रता
पातादीनतमा नर्वासु रहिताँ रुच्यों सुमुद्रांजिषु ॥ ४ ॥ -- शार्दूल०
+
+
8 यच्छ्रेयसे सेवना' इति पाठान्तरम् ।
+
+
१७ श्री कुन्थुजिनस्तुतयः जयेति निकुन्थुलो संक्षोभहीनो महति सुरणीनां वैभवे सन्निधाने । st भवति विनयं मानसं इन्त केषां
मर्हति सुरमणीनां वैभवे सन्निधाने ॥ १ ॥ मालिनी
११
For Private & Personal Use Only
www.jainelibrary.org