SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ १२ Jain Education International ऐन्द्रस्तुतयः जयति जिनर्ततिः स विश्वमाघतुमीशSमदयतिमहितार्डर "किन्ने रीणामपाशम् १ । विर्सितमपि स्यन्ते नैवं स्में चित्तं मदैयति मँहि तारं किन्नरीणां मपाशम् ॥ २ ॥ - मालिनी + अदितस्त्वतं जन्मसिन्धौ परमैतरणहेतुश्छाययां भार्सेमानैः । विविध नय समूहस्थान संगत्यपास्ता परमतरणहेतुश्छायँया भौऽसमानैः ॥ ३ ॥ —मालिनी कलितमर्दैन लीलाऽधिष्ठिता चारु कान्तात् सदसि रुचितमारा धाम हर्ताऽपरम् । हर पुरुषत्ता तन्वती शर्म से सर्दसिरुंचितमाद्धाऽहं तापैकारम् ॥ ४ ॥ - मालिनी - + + + [ १८ श्रीअर + १८ श्रीअर जिनस्तुतयः +हरन्तं संस्तवीम्यहं त्वामरैजिन ! सततं भवोद्भवा-मानमद सुरसार्थवाचयैम ! दम्भरताऽऽधिपापदम् । विगणितचक्रवर्तिविभवमुद्दामपराक्रमं हता-मानमदसुरसार्थवाचं यंर्मेदं भरतांधिपादम् ॥ १ ॥ - * द्विपदी भीमभवं हैरन्तगर्तमदको पाटोप मैं तां स्मरत रैणाधिकारमुदितापद मुँयम विरतमुत्करम् । भक्तिनताखिलसुरमौलिस्थित रत्नरुचाऽरुणक्रमं स्मरतरणाधिकारमुदितापद मुंद्य में विरतमुत्करम् ॥ २ ॥ -- द्विपदी भीमभैवोदधेर्भुवनमेकतो विधुशुंभ्रमञ्जस + ' संस्तवम्यहं त्वा हरन्तमरजिन !' इत्यपि पाठः । * षचुगौ द्वितीयषष्टौ जो लीर्वा द्विपदी । ऽभवदर्वतो येशोऽभिर्तरणेन नमोऽदितं " नयैमितं "हि तम् । जिनप सर्मेयमनन्तभङ्ग, जने ! दर्शनशुद्ध चेतसा भवदतोय! 'शोभित! रणेन ने मादितं नै मितं हितम् ॥३॥ - द्विपदी For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy