________________
१२
Jain Education International
ऐन्द्रस्तुतयः
जयति जिनर्ततिः स विश्वमाघतुमीशSमदयतिमहितार्डर "किन्ने रीणामपाशम् १ । विर्सितमपि स्यन्ते नैवं स्में चित्तं
मदैयति मँहि तारं किन्नरीणां मपाशम् ॥ २ ॥ - मालिनी
+
अदितस्त्वतं जन्मसिन्धौ
परमैतरणहेतुश्छाययां भार्सेमानैः । विविध नय समूहस्थान संगत्यपास्ता
परमतरणहेतुश्छायँया भौऽसमानैः ॥ ३ ॥ —मालिनी
कलितमर्दैन लीलाऽधिष्ठिता चारु कान्तात् सदसि रुचितमारा धाम हर्ताऽपरम् । हर पुरुषत्ता तन्वती शर्म से
सर्दसिरुंचितमाद्धाऽहं तापैकारम् ॥ ४ ॥ - मालिनी -
+
+
+
[ १८ श्रीअर
+
१८ श्रीअर जिनस्तुतयः
+हरन्तं संस्तवीम्यहं त्वामरैजिन ! सततं भवोद्भवा-मानमद सुरसार्थवाचयैम ! दम्भरताऽऽधिपापदम् । विगणितचक्रवर्तिविभवमुद्दामपराक्रमं हता-मानमदसुरसार्थवाचं यंर्मेदं भरतांधिपादम् ॥ १ ॥ - * द्विपदी भीमभवं हैरन्तगर्तमदको पाटोप मैं तां
स्मरत रैणाधिकारमुदितापद मुँयम विरतमुत्करम् । भक्तिनताखिलसुरमौलिस्थित रत्नरुचाऽरुणक्रमं
स्मरतरणाधिकारमुदितापद मुंद्य में विरतमुत्करम् ॥ २ ॥ -- द्विपदी भीमभैवोदधेर्भुवनमेकतो विधुशुंभ्रमञ्जस
+ ' संस्तवम्यहं त्वा हरन्तमरजिन !' इत्यपि पाठः । * षचुगौ द्वितीयषष्टौ जो लीर्वा द्विपदी ।
ऽभवदर्वतो येशोऽभिर्तरणेन नमोऽदितं " नयैमितं "हि तम् । जिनप सर्मेयमनन्तभङ्ग, जने ! दर्शनशुद्ध चेतसा
भवदतोय! 'शोभित! रणेन ने मादितं नै मितं हितम् ॥३॥ - द्विपदी
For Private & Personal Use Only
www.jainelibrary.org