SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ जिनस्तु तय: ] Jain Education International श्रीयशोविजयाविहिताः चक्रधैरा कराळपरघातबलिष्ठमधिष्ठिता प्रभासुरविनानुभवपृष्ठमनुदिता पद रंग तारवाक् । दल दुष्कृतं जिनवरागमभक्तिभृतामनौरत सुविनता तनुर्भवपृष्ठमैनु दितापैदरंगतारवा ॥ ४ ॥ — द्विपदी - + + + + १९ श्रीमल्लिजिनस्तुतयः महोदयं प्रविर्तनु मल्लिनाथ ! मे - sala ! नोदितपरमोईमान ! सः । अभूर्महाव्रतधर्नकाननेषु यो' घनघनोऽदित परंमोहमानसः ॥ १ ॥ - रुचिरा + मुनीश्वरैः स्मृत कुरु सौख्ये महत सदानतामर ! समुदाय । शोभितः । धनैर्गुणैर्जगति विशेषयन् श्रिय सदानेंतामरस ! मुर्दा यशोऽभितः ॥ २ ॥ रुचिरा जिनः स्यं पैठितमनेकैयोगिभिदो संगतमपरागमा है तम् । दागमं शिव सुखदं स्तुवेर्तेशमैदारसंगतमपरागैमाइतम् ॥ ३ ॥ रुचिरा तनोतुं गीः समयचि सतीमन - विला सभा विकृतैधरितापदा । शुचिद्युतिः पैदुरणदच्छकच्छपी विलास भोगविकृतधीरतापदा ॥ ४ ॥ - रुचिरा + + + + + २० श्रीमुनिसुव्रतजिनस्तुतयः तवं मुनिसुव्रत ! क्रमयुगं नैनु केः प्रतिभावनधन ! " रोहितं नमति मानितैमोहरणम् । १३ नेतसुरमौलिरत्नविभया विनयेन विभा वनैघ ! नरो "हितं नैं मँतिमानितमोहरणम् ॥ १ ॥ - * अवितथम् भौ जो गो रुचिरा घैः । * न्जभ्जजा लगाववितथम् । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy