________________
जिनस्तु तय: ]
Jain Education International
श्रीयशोविजयाविहिताः
चक्रधैरा कराळपरघातबलिष्ठमधिष्ठिता प्रभासुरविनानुभवपृष्ठमनुदिता पद रंग तारवाक् । दल दुष्कृतं जिनवरागमभक्तिभृतामनौरत
सुविनता तनुर्भवपृष्ठमैनु दितापैदरंगतारवा ॥ ४ ॥ — द्विपदी
-
+
+
+
+
१९ श्रीमल्लिजिनस्तुतयः
महोदयं प्रविर्तनु मल्लिनाथ ! मे - sala ! नोदितपरमोईमान ! सः ।
अभूर्महाव्रतधर्नकाननेषु यो'
घनघनोऽदित परंमोहमानसः ॥ १ ॥ - रुचिरा
+
मुनीश्वरैः स्मृत कुरु सौख्ये महत
सदानतामर ! समुदाय । शोभितः ।
धनैर्गुणैर्जगति विशेषयन् श्रिय
सदानेंतामरस ! मुर्दा यशोऽभितः ॥ २ ॥ रुचिरा
जिनः स्यं पैठितमनेकैयोगिभिदो संगतमपरागमा है तम् । दागमं शिव सुखदं स्तुवेर्तेशमैदारसंगतमपरागैमाइतम् ॥ ३ ॥ रुचिरा
तनोतुं गीः समयचि सतीमन - विला सभा विकृतैधरितापदा । शुचिद्युतिः पैदुरणदच्छकच्छपी
विलास भोगविकृतधीरतापदा ॥ ४ ॥ - रुचिरा
+
+
+
+
+
२० श्रीमुनिसुव्रतजिनस्तुतयः
तवं मुनिसुव्रत ! क्रमयुगं नैनु केः प्रतिभावनधन ! " रोहितं नमति मानितैमोहरणम् ।
१३
नेतसुरमौलिरत्नविभया विनयेन विभा
वनैघ ! नरो "हितं नैं मँतिमानितमोहरणम् ॥ १ ॥ - * अवितथम्
भौ जो गो रुचिरा घैः । * न्जभ्जजा लगाववितथम् ।
For Private & Personal Use Only
www.jainelibrary.org