SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ऐन्द्रस्तुतयः [२१ श्रीनमिअति नर्गन्ति याशु भवती मैयि पारगता_वलि ! तरसेहितानि सुरवारसभाजितया । दिशतु गिरी निरस्तमैदना रमणीहसिताऽ वलितरसे हितानि सुरवा रसंभाजि तयाँ ॥२॥-अवि० यतिभिरधीतमहिमतं नयवहता घनगमभङ्मानमरणरनुयोगंभृतम् । अतिहितहेतुतां दधदैपास्तैभवं रहितं धनगमभङ्गमानेम रणैरनुं योग तम् ॥ ३ ॥-अवि० वितरतु वाञ्छित कनकरुग् अवि 'गौर्ययशो हृदिततमा महाशुभविनोदिविमानवताम् । रिपुमदनान्शिनी विलसितेन मुदं ददैती हँदि तमामहाऽऽ भविनो दिवि मानवताम् ॥ ४ ॥-अवि० २१ श्रीनमिजिनस्तुतयः यतो यौन्ति क्षिप्रं नैमिरघेवने 'ना तनुते विभावर्योऽनाशमनलसमानं दिर्तमदः । दर्घद् भांसां चक्रं रविकरसमूहादिव महा विभावयों नाशं कमनलसँमानन्दितमदैः॥१॥-शिखरिणी (६,११) भवोघृतं भिन्द्यात् (वि भवंभृतां भव्यमहिता जिनानामार्योसं चरणमुदिताऽऽली करचित । शरण्यानां पुण्या त्रिभुवनहितानामुपचिता जिनानामायासंचरणमुदितालीकरचितम् ॥ २॥-शिख० जिनीनां सिद्धान्तश्चरैणपटु हुँर्यान् मम मनो ऽपरीभूतिलोंके शमहितपदानामविरतम् । यतः स्याञ्चक्रित्वेत्रिदशविभुताद्या भवभृतां परी भूतिलोकेशमहितपदानामविरतम् ॥ ३ ॥-शिख० + यम्नस्भ ल्गाः शिखरिणी चैः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy