________________
जिनस्तुत
श्रीयशोविजयविहिताः
१५
गैजव्यालध्यानानलजलसमिदबन्धनरुजो
ऽगदाऽक्षाऽऽली काली नेयमति विश्वाऽसमाहिता । जनविश्वंध्येया विघटयतु देवी केरलसद
गदातालीकाऽलीनयमवति विश्वासमहिता ॥ ४॥ शिख० + + + + +
२२ श्रीनेमिजिनस्तुतयः त्वं येनाक्षतधीरिमा गुणनिधिः प्रेणा वितन्वन् सदा
नेमेऽकान्त ! महामैंनो ! विलसता राजीमैतीरागतः । कुर्यास्तस्य "शिवं शिवाज ! भवाम्भोधौ ने सौभाग्यभार
नेमे ! कान्तमहामनाविलें ! सता रौंजीमतीरागतः॥१॥-शार्दूलविक्रीडितम् जीयाँसुर्जिनपुङ्गवों जैगति "ते राज्यर्धिषु प्रोल्लसद्
घामानेकपराजितासु विभयाऽसन्नाभिरामोदिताः । योपालीभिरुदित्वरा ने मैणिता यैः स्फातयः प्रैस्फुरद्
घामानेकपराजितासु विभया समाभिरामोदिताः॥२॥ शार्दूल. यो गङ्गव जनस्य पैङ्कमखिलं पॅता हेरत्यञ्जसा
भारत्यागमसङ्गन्ता नयतताऽमायोचिता साधुनों। अध्येतुं गुरुसैनिधौ मतिमता के सतां जन्मभी
भारत्यागमसंगता नै यततामायाँचिता साऽधुनी ॥३॥-शार्दूल. व्योम स्कारविमानतूरनिनदः श्रीनेमिभक्तं जेनं
प्रत्यक्षामरसालपादपरता वाचालयन्ती हितम् । दौनियमितोऽऽम्रलुम्बिलतिकाविभ्राजिहस्ताह"तं प्रत्यक्षामरसाँलपादपरताऽम्ची चालयन्तीहितम् ॥ ४॥-शार्दूल.
२३ श्रीपार्श्वजिनस्तुतयः सौधे "सौधे से स्वं रुचिररुचिरैया हारिलेखारिलेखा __पायं पायं निरस्तापर्नयघनयशो यस्य नाथस्य नौर्य । या पार्श्व तमोद्रौ" तमहतमह ! मैं शोभ॑जालं भैजाडलं
कोमं काम जयन्तं मधुरमधुरमाभाजनस्वं जैन ! त्वैम् ॥१॥-खग्धरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org