________________
ऐन्द्रस्तुतयः
| २४ श्रीमहावीर"तीर्थे तीर्थेशराजी भक्तु भवतुदऽस्तारिभीमारिभीमा
लीकालीकालकूटाऽकलितकलितयोसा समूहे समूहे । यो मायामानही भवविभँवविदा दत्तविश्वासविश्वा
ऽनाप्तानाप्ताभिशङ्का विमदविमंदनत्राऽसमोहाऽसमोही ॥२॥-स्रग्० गौरांगौरातिकीर्तेः परमपरमतहासविश्वासविश्वा
देया देयान् मदं में" जनितजनितनूभावतारावतारा। लोकालोकार्थवेत्तुनयविनयविधव्यासमानासमाना___ऽभङ्गाऽभङ्गायोगा सुगम(गमयुक् प्राकृतोलङ्कृताऽलमें ॥३॥-स्रग्. लोके लोकेशनुत्या सुरससुरसभां राजयन्ती जयन्ती ___ न्यूँह न्यूँह रिपूणां जनभजनभवद्गारवा मारवामा। कान्तों कान्ताहिपस्येरितदुरितदुरन्ताहितानां हितानां
देद्यादेयोंलिमुच्चैचितरुचितमा संस्तवे च स्तवे ॥ ॥ ४॥ स्रग्०
२४ श्रीमहावीरजिनस्तुतयः त जिनवर ! तस्य बद्ध्वा रतिं योगैमार्ग भैजेयं महावीर ! पाथोधिगम्भीर ! धीरीनिशं
मुदित ! विभव ! सन्निधानेऽसमोहस्य सिद्धार्थनामामाभृत्कुमारापहेयस्य वाचा रतः । मुनिजैननिकरश्चरित्रे पवित्रे परिक्षीणकर्मा स्फुरद्ज्ञाने भाक् सिद्धिशर्माणि लेभेतरामुदितविभवेसन्निधानेऽसमोहस्यं सिद्धार्थ ! नौम क्षमाभृत् कुमारापहे यस्य वाँऽऽचरितः॥१॥
-*अर्णवदण्डकम् नयकमलविकासने की सुरी विस्मयेस्मेरनेत्राऽजैनि प्रौढभौमण्डलस्य क्षतध्वान्त ! हे
नै तव रविर्भया समानस्य रुच्यांगहौराहितेऽपारिजीतस्य भास्वैनमहेलास्यभारोचिते । कनकरजतरत्नसालत्रये देशनां ततो ध्वस्तसंसार तीर्थेशवार ! धुसद्धोरणीनत ! वर ! विभयोऽसमानम्य रुच्याङ्हारा हिते" पारिजीतस्य भास्वर !
*महे लास्यभारोचिते ॥२॥-अर्णव०
* ना मैं चण्डवृष्टिः, यथोत्तरमेकैकरवुद्धा अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org