SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ स्तुतिचविंशतिका ज्वलनायुधायै विज्ञापना दिश्यात् तवाशु 'ज्वलनायुधाऽल्प मध्या सिता के प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठ मध्यासिताऽकम्प्रवरालकस्य॥४॥९॥-इन्द्र० १० श्रीशीतलजिनस्तुतयः अथ श्रीशीतलजिनस्तुतिः जयति 'शीतल तीर्थकृतः सदा चलनतामरसं सदलं धनम् । नवकमम्बुरुहां पथि संस्पृशचलनतामरसंसदलङ्घनम् ॥१॥ -द्रुतविलम्बितम् जिनानां स्मरणम् स्मर जिनान् परिनुन्नजरारंजो जननतानवतोदयमानतः। परमनिर्वृतिशर्मकृतो यतो जर्ने ! नतानवतोऽदयमानतः ॥ २॥-तुत. सिद्धान्तस्वरूपम् जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा। प्रथितमत्र जिनेन मनीषिणा मतमसा रतरागमदारिणा ॥ ३॥ -द्रुत० १' पृष्ठ- ' इत्यपि संभवति । २ 'जयतु ' इति पाठान्तरम् । ३ ' .लो-' इति पाठान्तरम् । ४ 'जननता.' इस्पपि संभवति। Jain Education International For Private & Personal Use Only For Private & Personal use only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy