________________
मानवीदेव्याः स्तुति:
घनरुचिर्जयताद् भुवि 'मानवी ' गुरुतराविहतामरसङ्गता । कृत कराऽस्त्रवरे फलपत्रभा
गुरुतराविह तामरसं गता ॥ ४ ॥ १० ॥ - द्रुत ०
श्रीशोभनसुनीश्वरकृता
अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम् —
११ श्री श्रेयांसजिनस्तुतयः
जिनवराणां तल्लक्षणगर्भितस्तुतिः -
Jain Education International
कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् 'श्रेयांसं' न चाहत यन्मनः कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् ॥ १ ॥ - हरिणी (६, ४, ७ )
जिनागमस्य स्तुति:
जिनवरततिर्जीवाली नामकारणवत्सलासमदमहिताऽमरादिष्टासमानवराऽजया । नमदमृतभुक्पङ्कया नृता तनोतु मतिं ममा
११
समदमहितामारादिष्टा समानवराजया ॥ २ ॥ हरिणी
भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे
तनु मतिमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामर्हन्नाथागमानतभूपतिं
तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ ३ ॥ —हरिणी
१' • तराऽविहता. ' इत्यपि पाठः । २ 'प्रणमततमा' इत्यपि पाठः । ३० माराऽऽदिष्टासमानवरा जया' इत्यपि पाठः ।
For Private & Personal Use Only
www.jainelibrary.org