SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ मानवीदेव्याः स्तुति: घनरुचिर्जयताद् भुवि 'मानवी ' गुरुतराविहतामरसङ्गता । कृत कराऽस्त्रवरे फलपत्रभा गुरुतराविह तामरसं गता ॥ ४ ॥ १० ॥ - द्रुत ० श्रीशोभनसुनीश्वरकृता अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम् — ११ श्री श्रेयांसजिनस्तुतयः जिनवराणां तल्लक्षणगर्भितस्तुतिः - Jain Education International कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् 'श्रेयांसं' न चाहत यन्मनः कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् ॥ १ ॥ - हरिणी (६, ४, ७ ) जिनागमस्य स्तुति: जिनवरततिर्जीवाली नामकारणवत्सलासमदमहिताऽमरादिष्टासमानवराऽजया । नमदमृतभुक्पङ्कया नृता तनोतु मतिं ममा ११ समदमहितामारादिष्टा समानवराजया ॥ २ ॥ हरिणी भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे तनु मतिमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामर्हन्नाथागमानतभूपतिं तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ ३ ॥ —हरिणी १' • तराऽविहता. ' इत्यपि पाठः । २ 'प्रणमततमा' इत्यपि पाठः । ३० माराऽऽदिष्टासमानवरा जया' इत्यपि पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy