SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका श्रीमहाकालीदेव्या विजया धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली' माधिपं कजराजिभिः ॥४॥११॥-हरिणी । १२ श्रीवासुपूज्यजिनस्तुतयः । अथ श्रीवासुपूज्यवन्दनम् पूज्य ! श्री वासुपूज्या 'वृजिन ! जिनपते ! नूतनादित्यकान्ते ऽमायासंसारवासावन ! वर ! तरसाली नवालानबाहो !। आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो ! ॥ १॥ -स्रग्धरा( ७,७,७) जिनराज्य प्रार्थना पूतो यत्पाद'पांशुः शिरसि सुरततेराचरच्चूणेशोभां या तापत्राऽसमाना प्रतिमदमवतीहारता राजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस् ते यातापत्रासमानाऽप्रतिमदमवती हारतारा जयन्ती ॥२॥-लग्. जिनवाण्या स्वरूपम् नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा ऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मे पापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥३॥- मग्० १ 'यत्पादपांसुः' इत्यपि पाठः । २ 'या तापत्राऽसमानाऽप्रति' इत्यपि पदच्छेदः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy