________________
श्रीशोभनमुनीश्वरकृता श्रीशान्तिदेव्याः स्तुतिःरक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' वाहितश्वेतभास्वत्__ सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् । शुभ्रा श्री शान्ति'देवी जगति जनयतात् कुण्डिका भाति यस्याः
सन्नालीका सदाप्ता परिकरमुदिता साक्षमाला भवन्तम् ॥ ४ ॥१२॥ -लग्.
* १३ श्रीविमलजिनस्तुतयः ।
अथ श्रीविमलनाथाय प्रणाम:
अपापदमलं घनं शमितमानमामो हितं
नतामरसभासुरं विमलमालयाऽऽमोदितम् । अपापदमलङ्घनं शमितमानमामोहितं न तामरसभासुरं विमल'मालयामोदितम् ॥ १॥
-पृथ्वी ( ८, ९) समस्तजिनेश्वराणां नुति:
सदानवसुराजिता असमरा जिना भीरदाः
क्रियासु रुचितासु ते सकलभारतीरा यताः । सदानवसुराजिता असमराजिनाभीरदाः
क्रियासुरुचितासु ते सकलभा रतीरायताः ॥२॥ - पृथ्वी जिनप्रवचनप्रणामः
सदा यतिगुरोरहो ! नमत मानवैरश्चितं ___ मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं
मतं वरदमेन सारहितमायता भावतः॥ ३ ॥ -पृथ्वी
१ 'शमिनी' इत्यपि पाठः २ व्या मोदितम्' इत्यपि पदच्छेदः | ३ 'तेऽसकलभा' इत्यपि पदच्छेदः सम्भवति ।
४ 'भारतीरायताः' इत्यखण्डमपि पदम । Jain Education International For Private & Personal Use Only
www.jainelibrary.org