SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनमुनीश्वरकृता श्रीशान्तिदेव्याः स्तुतिःरक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' वाहितश्वेतभास्वत्__ सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् । शुभ्रा श्री शान्ति'देवी जगति जनयतात् कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता साक्षमाला भवन्तम् ॥ ४ ॥१२॥ -लग्. * १३ श्रीविमलजिनस्तुतयः । अथ श्रीविमलनाथाय प्रणाम: अपापदमलं घनं शमितमानमामो हितं नतामरसभासुरं विमलमालयाऽऽमोदितम् । अपापदमलङ्घनं शमितमानमामोहितं न तामरसभासुरं विमल'मालयामोदितम् ॥ १॥ -पृथ्वी ( ८, ९) समस्तजिनेश्वराणां नुति: सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासु ते सकलभारतीरा यताः । सदानवसुराजिता असमराजिनाभीरदाः क्रियासुरुचितासु ते सकलभा रतीरायताः ॥२॥ - पृथ्वी जिनप्रवचनप्रणामः सदा यतिगुरोरहो ! नमत मानवैरश्चितं ___ मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं मतं वरदमेन सारहितमायता भावतः॥ ३ ॥ -पृथ्वी १ 'शमिनी' इत्यपि पाठः २ व्या मोदितम्' इत्यपि पदच्छेदः | ३ 'तेऽसकलभा' इत्यपि पदच्छेदः सम्भवति । ४ 'भारतीरायताः' इत्यखण्डमपि पदम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy