________________
१४
श्रीरोहिण्यै विनतिः
अथ श्रीअनन्तनाथस्य स्तुतिः -
आगमस्तुति:
प्रभाजि तनुतामलं परमचापला 'रोहिणी' सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुताऽमलं परमचापलाऽऽरोहिणी
सुधाव सुरभीमनामयिसभा क्षमाले हितम् ॥ ४ ॥ १३ ॥ - पृथ्वी
जिनसमुदायस्य विज्ञप्ति:--
Jain Education International
स्तुतिचतुर्विंशतिका
१४ श्री अनन्तजिनस्तुतयः
सकलधौतसहासन मेरवस्तव दिशन्त्वभिषेक जलप्लवाः । मत 'मनन्तजितः' स्नापतोल्लसत्सकलधौतसहासनमेरवः ॥ १ ॥
- द्रुतविलम्बितम्
मम रतामरसेवित ! ते क्षणप्रद ! निहन्तु जिनेन्द्र कदम्बक ! | वरद ! पादयुगं गतमज्ञता-
ममरतामरसे विततेक्षण ! ॥ २ ॥
परमतापदमानस जन्मनः
प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयीपरमतापदमानसजन्मनः ॥ ३ ॥
For Private & Personal Use Only
- द्रुत •
- द्रुत०
www.jainelibrary.org