________________
श्रीअच्युतायाः स्तुति:
अथ श्रीधर्मनाथाय प्रणामः -
जिनसमूहस्य स्तुति:
रसितमुच्चतुरं गमनाय कं दिशतु काञ्चनकान्तिरिता' ऽच्युता' । धृतधनुः फलकासिशरा करैरसितमुच्चतुरङ्गमनायकम् ॥ ४ ॥१४॥
भारत्याः संकीर्तना
Jain Education International
श्रीशोभनसुनीश्वरकृता
नमः श्रीधर्म ! निष्कर्मों - दयाय महितायते ! । मर्त्यमरेन्द्रनागेन्द्रै - देयायमहिताय ते ॥ १ ॥
- अनुष्टुप्
१५ श्रीधर्मजिनस्तुतयः
याज्जिनौघो ध्वान्तान्तं, ततान लसमानया । भामण्डलत्विषा यः स ततानलसमानया ॥ २ ॥
"
श्रीमज्ञप्तिदेव्याः स्तुतिः -
भारति ! द्राग् जिनेन्द्राणां नवनौरक्षतारिके । संसाराम्भोनिधारमा -- नवनौ रक्ष तारिके ! ॥ ३ ॥
- द्रुत ०
For Private & Personal Use Only
- अनु०
- अनु०
aratथा वः क्रियाच्छक्ति - करा लाभानयाचिता । 'प्रज्ञप्ति'नूतनाम्भोज - करालाभा नयाचिता ॥४॥१५॥ अनु०
१५
www.jainelibrary.org