________________
१६
अथ श्रीशान्तिनाथस्य स्तुति:
जिनवराणां विजय:
ARA
१६ श्री शान्तिजिनस्तुतयः
ŠPASPASEASERS PAST
राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा
स्तुतिचतुर्विंशतिका
setu ! द्रुतजातरूपविभया तेन्वाऽऽर्य ! धीर ! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्री 'शान्ति'नाथास्मरो
जिनमतस्य स्तुति:
Jain Education International
कोपद्रुत ! जातरूप ! विभयातन्वार्यधी' ! रक्ष माम् ॥ १ ॥ - शार्दूलविक्रीडितम्
ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी
राज्या मेदुरपारिजातसुमनःसन्तानकान्ताञ्चिताः ॥२॥ - शार्दूल०
श्रीब्रह्मशान्तियक्षस्य स्तुतिः -
जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणालीलाभं गमहारे भिन्नमदनं तापापहृद् यामरम् । दुर्निर्भेदनिरन्तरान्तरतमो निर्नाशि पर्युल्लसलीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥ ३॥ - शार्दूल०
दण्डच्छत्र कमण्डलूनि कलयन् स ' ब्रह्मशान्तिः क्रियात् सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापद पिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां
१ ' तन्वाऽर्य ! ' इत्यपि संभवति । २ प्रथमान्तं पदं वा ।
संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ||४ ||१६||
- शार्दूल ०
"
For Private & Personal Use Only
www.jainelibrary.org