SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६ अथ श्रीशान्तिनाथस्य स्तुति: जिनवराणां विजय: ARA १६ श्री शान्तिजिनस्तुतयः ŠPASPASEASERS PAST राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा स्तुतिचतुर्विंशतिका setu ! द्रुतजातरूपविभया तेन्वाऽऽर्य ! धीर ! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्री 'शान्ति'नाथास्मरो जिनमतस्य स्तुति: Jain Education International कोपद्रुत ! जातरूप ! विभयातन्वार्यधी' ! रक्ष माम् ॥ १ ॥ - शार्दूलविक्रीडितम् ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी राज्या मेदुरपारिजातसुमनःसन्तानकान्ताञ्चिताः ॥२॥ - शार्दूल० श्रीब्रह्मशान्तियक्षस्य स्तुतिः - जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणालीलाभं गमहारे भिन्नमदनं तापापहृद् यामरम् । दुर्निर्भेदनिरन्तरान्तरतमो निर्नाशि पर्युल्लसलीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥ ३॥ - शार्दूल० दण्डच्छत्र कमण्डलूनि कलयन् स ' ब्रह्मशान्तिः क्रियात् सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापद पिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां १ ' तन्वाऽर्य ! ' इत्यपि संभवति । २ प्रथमान्तं पदं वा । संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ||४ ||१६|| - शार्दूल ० " For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy