________________
श्रीशोभनमुनीश्वरकता बजाश्याः स्तुति:
'वज्रादुन्श्य'कुशकुलिशभृत् ! त्वं विधत्स्व प्रयत्न
स्वायत्यागे ! तनुमदवने हेमताराऽतिमत्ते । अध्यारूढे ! शशधरकरश्वेतभासि द्विपेन्द्र
स्वायत्याउगेऽतनुमदवने हेऽमतासतिमत्ते ! ॥४॥८॥-मन्दा०
4 ९श्रीसुविधिजिनस्तुतयः । अथ श्रीसुविधिनायाय प्रार्थना
तवाभिवृद्धि 'सुविधिविधेयात् ___स भासुरालीनतपा दयावन् ! । यो योगिपतया प्रणतो नभःसत
सभासुरालीनतपादयाऽवन् ॥ १॥
--उपजातिः
जिनेश्वरेभ्योऽभ्यर्थना
या जन्तुजाताय हितानि राजी
सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥ २॥
--इन्द्रवज्रा जिनवाणी
जिनेन्द्र ! भङ्गैः प्रसभं गभीरा
ऽऽशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात्
शुभाऽरतीशस्य तमस्तवेन ! ॥ ३ ॥ -उप.
'शुभा रतीश.' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org