SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनमुनीश्वरकता बजाश्याः स्तुति: 'वज्रादुन्श्य'कुशकुलिशभृत् ! त्वं विधत्स्व प्रयत्न स्वायत्यागे ! तनुमदवने हेमताराऽतिमत्ते । अध्यारूढे ! शशधरकरश्वेतभासि द्विपेन्द्र स्वायत्याउगेऽतनुमदवने हेऽमतासतिमत्ते ! ॥४॥८॥-मन्दा० 4 ९श्रीसुविधिजिनस्तुतयः । अथ श्रीसुविधिनायाय प्रार्थना तवाभिवृद्धि 'सुविधिविधेयात् ___स भासुरालीनतपा दयावन् ! । यो योगिपतया प्रणतो नभःसत सभासुरालीनतपादयाऽवन् ॥ १॥ --उपजातिः जिनेश्वरेभ्योऽभ्यर्थना या जन्तुजाताय हितानि राजी सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥ २॥ --इन्द्रवज्रा जिनवाणी जिनेन्द्र ! भङ्गैः प्रसभं गभीरा ऽऽशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभाऽरतीशस्य तमस्तवेन ! ॥ ३ ॥ -उप. 'शुभा रतीश.' इत्यपि पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy