SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका महामानस्याः स्तुति: दधति ! रविसपत्नं रत्नमाभास्तभास्वन् नवधनतरवार वा रणारावरीणाम् । गतवति ! विकिरत्यालीं 'महामानसीटा नव घनतरवारिं वारणारावरीणाम् ॥ ४ ॥ ७ ॥ -मालिनी Neet-op-out-evel-mp-one-on-ore-are-ok श्रीचन्द्रप्रभजिनस्तुतयः । अथ चन्द्रमभप्रभवे प्रणाम: तुभ्यं 'चन्द्रप्रभ !' जिन ! नमस्तामसोज्जृम्भितानां हाने कान्तानलसम ! दयावन् ! दितायासमान ! । विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायासमान ! ॥१॥ -मन्दाक्रान्ता ( ४, ६, ७) जिनेश्वराणां नुति: जीयाद् राजी जनितजननज्यानिहानिर्जिनानां सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् । भव्योवृत्या भुवि कृतवती याऽवहद् धर्मचक्र ___ सत्यागा रञ्जयदमितरुक् सौ रविं दावतारम् ॥ २ ॥ --मन्दा० सिद्धान्तस्तुति: सिद्धान्तः स्तादहितहतयेऽख्यापयद् यं जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैयं च मोदाद् विहाय: सद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥३॥-मन्दा० १' राजिः' इत्यपि पाठः । २ ' सारविन्दा बतारम् ' इति पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy