________________
श्रीशोमनमुनीश्वरकृता गान्धारीदेवीस्तुतिः
'गान्धारि ! ' वज्रमुसले जयतः समीर__ पातालसत्कुवलयावलिनीलभे ! ते ! कीर्तीः करप्रणयिनी तव ये निरुद्ध
पातालसत्कुवलया बलिनी लभेते ॥ ४ ॥६॥–वसन्त•
T
७ श्रीसुपार्श्वजिनस्तुतयः ।
अथ श्रीसुपार्थजिनस्मरणम्
कृतनति कृतवान् यो जन्तुजातं निरस्त
स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः ‘सुपार्श्व' स्मर परमदमाया मानवाधाय शस्तम् ॥१॥
-मालिनी (८, ७) जिनराज्या ध्यानम्
बजतु जिनततिः सा गोचरे चित्तवृत्तेः
सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत्
सदमरसहिता या बोधिकामा नवानाम् ॥२॥-मालिनी जिनमतपशंसा
दिशदुपशमसौख्यं संयतानां सदैवो
रु जिनमतमुदारं काममायामहारि । जननमरणरीणान् वासयत् सिद्धिवासे
ऽरुजि नमत मुदाऽरं काममायामहारि ॥३॥-मालिनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org