SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीशोमनमुनीश्वरकृता गान्धारीदेवीस्तुतिः 'गान्धारि ! ' वज्रमुसले जयतः समीर__ पातालसत्कुवलयावलिनीलभे ! ते ! कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया बलिनी लभेते ॥ ४ ॥६॥–वसन्त• T ७ श्रीसुपार्श्वजिनस्तुतयः । अथ श्रीसुपार्थजिनस्मरणम् कृतनति कृतवान् यो जन्तुजातं निरस्त स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः ‘सुपार्श्व' स्मर परमदमाया मानवाधाय शस्तम् ॥१॥ -मालिनी (८, ७) जिनराज्या ध्यानम् बजतु जिनततिः सा गोचरे चित्तवृत्तेः सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत् सदमरसहिता या बोधिकामा नवानाम् ॥२॥-मालिनी जिनमतपशंसा दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदारं काममायामहारि । जननमरणरीणान् वासयत् सिद्धिवासे ऽरुजि नमत मुदाऽरं काममायामहारि ॥३॥-मालिनी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy