________________ स्तुतिचतुर्विशतिका कालीदेव्यै प्रार्थना - नेगदाऽमानगदा मा महो महोराजिराजितरसा तरसा। घनघनकाली काली बतावतादूनदूनसत्रासत्रा // 4 ॥५॥-आर्या० श्रीपद्मप्रभजिनस्तुतयः / अथ श्रीपचप्रभाय विनति: पादद्वयी दलितपद्ममृदुः प्रमोद मुन्मुद्रतामरसदामलतान्तपात्री / 'पाद्मप्रभी' प्रविदधातु सतां वितीर्णमुन्मुद्रतामरसदा मलतान्तपात्री // 1 // -वसन्ततिलका समग्रजिनेश्वराणां स्तुति: सा मे मतिं वितनुताजिनपतिरस्त मुंद्राऽऽगताऽमरसभाऽसुरमध्यगाऽऽद्याम् / रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसभासुरमध्यगाद् याम् // २॥-वसन्त. श्रीसिद्धान्तस्वरूपम् श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराममानम लसन्तमसङ्गमानाम् / धामाग्रिमं भवसरित्पतिसेतुमस्त माराममानमलसन्तमसंगमानाम् // 3 ॥-वसन्त. 'नगदामान. ' इति पाठान्तरम् / 2 'सत्रा सत्रा' इत्यपि पदच्छेदः / 3 '•सदाऽऽमलता०' इत्यपि पाठः / ४'मुद्रा गताऽमरसमा सुरमध्यगाद्याम् ' इत्यपि संभवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org