________________ श्रीशोभनमुनीश्वरलता श्रीरोहिण्यै नम: विशिखशङ्खजुषा धनुषाऽस्तसत् सुरभिया ततनुन्नमहारिणा / परिगतां विशदामिह 'रोहिणीं। सुरभियाततनुं नम हारिणा // 4 // ४॥-द्रुत० 5 श्रीसुमतिजिनस्तुतयः / अथ श्रीसुमतिनाथस्य स्तुतिः मदमदनरहित ! नरहित ! 'सुमते !' सुमतेन ! कनकतारेतारे / दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ! ॥१॥-आर्यागीतिः समग्रजिनेश्वराणां विज्ञप्तिः - विधुतारा ! विधुताराः! सदा सदाना ! ज़िना ! जिताघातापाः ! / तनुतापातनुतापा ! हितमाहितमानवनवविभवा ! विभवाः ! // 2 // --आर्या. सर्वसिद्धान्तस्य स्मरणम् मतिमति जिनराजि नरा हितेहिते रुचितरुचि तमोहेऽमोहे / मतमतनूनं नूनं स्मरास्मराधीरधीरसुमतः सुमतः // 3 // -आर्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org