________________
स्तुतिसािलिका मानसीदेव्याः प्रार्थना
सितशकुनिगताऽऽशु मानसीहा
त्तततिमिरम्मदर्भासुराजिताशम् । वितरतु दधती पविं क्षतोद्यत्तततिमिरं मदभासुरोजिता शम् ॥ ४ ॥२॥
-पुष्पि. ज० वि०-सितशकुनीति । मानसी-मानस्याख्या देवी शं-सुख वितरतु-सम्पादयतुं इनि क्रियाकारकसम्बन्धघटना । तत्र 'वितरतु ' इति क्रियापदम् । का की ? 'मानसी। किं कर्मतापनम् ? 'श' सुखम् । कथम् ? ' आशु' शीघ्रम् । अत्र केषामित्याकालाय तु भव्यानां युष्माकं वाऽस्माकं वेत्यादिकमध्याहृत्य ज्ञेयम् । मानसी किं कुर्वती ? ' दधती' धारयन्ती । कि कर्मतापनम् ? 'पविं। वज्रम् । कथंभूतं पविम् ? 'क्षतोयत्तततिमिरम् ' क्षत-सितं यत्रच्छत् ततं-विस्तीर्ण तिमिरं-अन्धकारो येन स तथा तम् । अत एव पुनः कयंभूतम् ! 'सुराजिताशम् । सुष्टु राजिता:-शोभिता आशा-दिशो येन स तथा तम् । पुनः कथं० १ 'इडापततिम्' इद्धा-दीप्ता आत्ता-गृहीता ततिः-विस्तारो येन स तथा तम् । मानसी कथंभूता ? 'सितशकुनिगता' सित:-श्वेतः शकुनिः-पक्षी हंसः, न बकादिः, तत्रैवास्य शब्दस्य रूढः, तत्र गता-मामा, हंसारूढेति हृदयम् । पुनः कथंभूता ? 'इरम्मदभा' । इरम्पदो-जलदाग्निः । " मेघरतिकि. रम्मदः" इत्यभिधानचिन्तामणिवचनात् (का• ४, श्लो० १६७) । तद्वत् था-दीतिर्यस्याः सा तथा । पुनः कथं० १ 'मदभासुराजिता । मदेन-दर्पण भासुरा-रुद्रास्तैरजिता-अनभिभूता ॥
अथ समासः-सितश्चासौ शकुनिश्च सित० कर्मधारयः । सितशकुनौ यता सित. 'सत्पुरुषः । इद्धा चासो धाता च इद्धाला 'कर्मधारयः । इदाणा ततिर्वेन स इछा . रुपः । तमिद्धात० । इरम्मदवद् भा यस्याः सा इरम्मदभा 'बहुव्रीहिः' । सुष्टु राषिरा तुरी जिता तत्पुरुषः।।सुराजिता आशा येन स सुरा० 'बहुव्रीहिः । तं सुरा । बतं च तद तिमिरं च तत० 'कर्मधारयः । उद्यच्च सत् तततिमिरं व उद्य० 'कमेचारमः । अतं साबततिमिरं येन स क्षतोब 'बहुव्रीहिः । तं क्षमेव । मदन भासुरा मदभासुश सत्पुरुष न जिता अजिता तत्पुरुषः । मदभासुरैरजिता मदभा० 'तत्पुरुषः॥ इति काव्यायः ॥ ४॥
॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीअजितजिनस्तुतिति॥२॥ 'मदभा सुरराजिताशम् ' इत्यपि पदच्छेदः । २' भासुराऽजिता. ' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org