________________
विगतल्या
खतिमविशतिका सि० पृ.-सितशकुनीति । यासी-बासीदेवी शं-सुखं माशु-शीघं बिलस्तु-दवालु इस्यः । शिर्षक ' त प्लवनतरा योः' इति धातोः ‘आशी:प्रेरणयोः' (सा० स० ७०३ ) कर्तरि परस्मै
मे प्रयापुरुडाचनम् । तृ ओ तुप् । बप् कर्तरि ' ( सा० सू० १९१) इत्यन्, 'गुण' (मा... १९२ ) इति चुनः । 'तरहीनम् ० ' ( सा• स्० ३६) इति क्रियानिपत्तिप्रकारः । अत्र 'वितरतु' इति क्रियापदम् । का की ? । मानसी किं कर्मतापन्नम ?। शम् । कथम् ?। आशु । अत्र केषाम् ? इत्याकाङ्क्षायं तु भव्यानां युष्माकं अस्माकं वा इत्यादिकमध्याहृत्य ज्ञेयम् । मानसी किं कुर्वती ! । दधती-धारयन्ती । किं कर्म ? । पविं-वज्रम् । "वज्रं, त्वशनिऱ्या दिनी स्वरुः । शतकोटि: पविः शम्बो' (का.०२, श्लो०९४) इति हैमः । “दम्भोलिः (हादिनी ?) वज्रमस्री स्यात्, कुलिशं भिदुरं पविः" इत्यमरः ( श्लो. ९३ )। कीदृशं पक्रि । । 'मतोद्यतततिमिरम् ' क्षत-ध्वस्तं उद्यत्-उच्चत् तच सर्व-विस्तीर्ण तिमिर-अन्धकासे येन स तथा तम् । अत एव पुनः कीदृशम् ! । 'सुशामिलाशम्' सुष्ठ रानिता:-शोमिताः प्रकाशिला का शा-दिशो येन स तथा तम् । “ काष्ठाऽऽशा दिक् हरित् ककुप् " इति हैमः (का० २, लो...)। भाशाशब्दस्य — स्त्रियाः पुंबद्भाषितपुंस्कत्वात्' (पा० अ० ६, पा० ३, सू० ३४) पुंवद्भावेन च स्रीप्रत्ययलोपः। पुनः कथंभूतम् ?। 'हालततिम् ' इडा-दीहा भात्ता-गृहीता पति:-बिस्तारो येन स तथा लम् । मानसी कीदृशी! ।
सिसशनिगता । सितः-श्वेतः यः शकुनिः-पक्षी, “ विहगो विहंगम-खगौ पतगो विहंगः, शकुनिः शकुन्ति-शकुनौ वि-वयः-शकुन्तः ॥ इति ईमः ( का. ४, श्लो० १८२), अर्थात् हंसः, न बकादिः, तवास्य शब्दस्य रूदत्वात् तत्र गता-प्राप्ता, हंसारूढत्यर्थः । पुनः कथंभूता ! ।' इरम्मदभा' इम्मदो-वर्षामिः तद्वत् भा-दीप्तिः यस्याः सा इएम्मदमा । " मेषन्हिरिरम्मदः" इति हैमः ( का० ४, श्लो. १६७)।' उग्रंपश्यम्मद [ पाणिन्धमाश्च ] (पा० अ० ३, पा० २, म० ३७) इति निपातः । "स्य भवाक्मुहाप्सु स्यात् " इत्यमरः (लो. २६८०) । पुनः कीदृशी! | 'पदभासुराजिता ' मदेव-पग पासुरा-11सैः म बिता अमिला-अनमिभूतेत्यर्थः । भषषा मन-अहंकारेख असुर-शोमनशीला, मानिमीनां प्रायो मामस्यापि रम्यत्वादिति भावः । पुष्पितापाच्छन्दः । · अयुमि नयुगरेफतो यकारो युनि च ननौ जरगाश्च पुष्पिताया' इति तल्लसमम् ॥ ४ ॥
इति पादसाहश्रीअकबरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनकसुकृतविधायकमहामहोपाध्यायश्रीभानुचन्द्रगणिाशण्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्तषुस्पुहमापरामिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितायां शोभनस्तुतिवृत्तौ श्रीअजितस्तुतिवृत्तिः ॥ २॥
सौ० वृक्ष-सितशकुनीति। मानसी शं-सुखं वितरतु इत्यन्वयः। 'वितरतु' इति क्रियापदम् । का की ? । 'मानसी' देवी। वितरतु'। किं कर्मतापनम् । 'शं ' सुखम् । कथम् ? । 'आशु' शीघ्रम् ।
विशिष्टा मानसी। सितो-धवलः शकुनिः पक्षी राजहस इत्यर्थः, तत्र गता-स्थिता(सितशकुनिगता')। पुनः किंविशिष्टा मानसी !। इछा' दीप्ता । पुनः किंविशिष्टा मानसी । । इरम्मदो-मेघवन्हिः तहद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org