SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः] भूमिका ४७ निर्देशोऽपि दरीदृश्यते । परन्तु श्रीअरनाथस्तुतिरूपपद्येषु च्छन्दोनाम नासूचि तैः, याकोबिमहाशयैरपि तथैव कृतम् । मया तद्वोधार्थ प्रयासः कृतः, किन्तु स निष्फलो जातः । अतः पत्रद्वारा मया विज्ञप्ता आगमोद्धारकजैनाचार्यश्राआनन्दसागरसूरयः तच्छन्दोनामसूचनार्थम् । तैः 'द्विपदी' इति नाम लक्षणपुरस्सरं निर्दिष्टम् । अतस्तेषामुपकार्योऽस्मि । ___ अस्यां टीकायां क्वचित् समासविग्रहोऽपि दृश्यतेऽर्थविवरणप्रासङ्गिकः। अस्याः टीकायाः प्रथमटीकया सह समानपाठरूपेण सादृश्यमीक्ष्यते केषुचन स्थलेषु, उत्तरभागे तु सविशेषम् । तत्र को हेतुरिति प्रश्नः। एवंविधटीकादर्शनेन च ज्ञायते श्रीसिद्धिचन्द्रगणीनां व्याकरणवैदग्ध्यं कोशकोविदत्वं च । अत इयं टीका विशिष्टमतिच्छात्राणां लाभकारिणीति विचार्य एतस्या द्वितीयं स्थानं मुद्रापणे निश्चितं मया। तृतीया टीका श्रीसौभाग्यसागरमूरिसन्दृब्धा । अस्यां टीकायामपि समासविग्रहस्य पृथक् प्रकरणं समस्ति यथा प्रथमटीकायां, परन्तु अत्र समासनामनिर्देशो नास्ति । अपरश्च द्वितीयटीकायामिवात्र च्छन्दोनामनिर्देशो वर्तते, परन्तु तेत्राशुद्धिः। श्रीअरनाथस्तुतिपद्येष्वपि च्छदोनाम निरदेशि मूरिभिः, किन्तु तन्न शुद्धम् । प्रत्येकस्तुतेः पूर्वस्तुतिना सह कः सम्बन्धः इत्यत्रामूचि टीकाकारैः। अनेन एकमात्रजिनस्तुतिरूपं समग्रं काव्यं भाति । एतद्विशेषविशिष्टायामस्यां टीकायां केषुचित् स्थलेषु अन्योऽपि अर्थः प्रदर्शितः मूरिवर्यैः । तत्र कचित् स्खलना अजनि । परन्तु न चायं लेखकप्रमादः। ____ अर्थप्रकरणे च्छन्दोऽभिधानसूचने च स्खलनावलोकनेन दूयते मे हृदयम् , यतोऽयं ग्रन्थः श्रीज्ञानविमलमूरिवर्यैः वसुमुनिमुनिविधु( १७७८ )वर्षे संशोधित इति सुस्पष्टमवगम्यते प्रान्तस्थप्रशस्तिपठनेन । तथापि कैश्चित् छन्दोव्याख्यादिदोषैः राहुणाऽनुष्णरश्मिरिव ग्रस्तेयं वृत्तिर्गुणबाहुल्यादाक्षिप्स्यति चतुरचित्तमित्याशंसे । एतट्टीकाया या. ६८पत्रात्मिका हस्तलिखितप्रतिः मह्यं दत्ता श्रीयुतजीवनचन्द्रेण साऽत्यशुद्धा । तथापि सर्वथा अशुद्धिप्रमार्जनपूर्वकं संशोधनं नाङ्गीकृतं मया। तत्रायं हेतुः-चरणसमानतासमवितकाव्यस्य विवरणे पूर्णसावधानताभावात् का का क्षतिर्जायते तस्या दर्शनं संजायतेऽत्र । किञ्च १५० हीरालालप्रकाशिते पुस्तकेऽपि न विद्यते एतच्छन्दोनाम । २ पण्डितहीरालालैरपि अशुद्धोल्लेखाः कृताः, यथा-श्रीसम्भवजिनस्तुतिच्छन्दोनाम उपजातीति निरदेशि तद् भ्रान्तिमूलकम् । ३ त्रिचत्वारिंशद्वर्णात्मिकपञ्चदशपरूयः प्रत्येकपत्रस्योभयपार्श्वयोः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy