SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ४६ स्तुति चतुर्विंशतिकायाः ( ११ ) मत्कृतो गुर्जर भाषानुवादः प्रथमग्रन्थे निवेदितः । ( १२ ) श्री शोभन स्तुतिस्तबुकार्थः श्रीअजब सागरमुनिवरविरचितः । अत्रत्यटीकाविचारः अथात्रमुद्रितं चतुर्थादिटीकाचतुष्कमाश्रित्य किञ्चिदुच्यते । तत्र प्रथमा श्रीजयविजय - गणिता टीका । इयं तु श्रीधनपालकृतटीकाया विवरणरूपा इव प्रतिभाति । परन्तु प्रत्येकपद्यान्तर्गतसमासानां विग्रहः तन्नामनिर्देशपूर्वकः पृथक् प्रादर्शि टीकाकारैः इति विशेषता । अन्यटीकाsपेक्षया इयं सामान्यच्छात्राणां विशेषत उपयोगिनी इति मे नम्राभिप्रायः । अत एव सर्वासु टीका अस्याः प्रथमं स्थानं मुद्रापणे निश्चितं मया । मुद्रापणसमये २३५० श्लोकप्रमिता ६० पत्रात्मिका अमदावादस्थ उहेलेतिसंज्ञकोपाश्रयभाण्डागारसत्का प्रतिः साहाय्यकारिणी जाता । एतत्मतिमान्तस्थ उल्लेखोऽयम् " संवत् १७६५ वर्षे कार्तिकमासे कृष्णपक्षे भूतेष्टातिथौ रवौ वारे पं. भीमविजयांहिपद्ममधुपेन मुनिपुन्यविजयेन लिखितं ॥ " द्वितीया टीका श्रीसिद्धिचन्द्रगणिगुम्फिता । तत्र क्रियापदरूपसिद्धिप्रस्तावे पाणिनीयाष्टाध्यायी - सिद्ध हैम शब्दानुशासन- श्री अनुभूतिस्वरूपाचार्यकृतसारस्वतव्याकरणाद्यन्तर्गतसूत्रपाठाः साक्षिरूपेण उल्लेखिताः टीकाकारै: । तथा तैः शब्दार्थप्रसङ्गे विविधकोशानां वाक्यानि अनेकस्थलेषु समुद्धृतानि । अनेन सिद्धयति एतट्टीकाया विशिष्टता । अपरञ्च अत्र च्छन्दोनाम १ अस्य प्रतिः सूर्यपूरे 'मोहनलालजी जैनज्ञान' भाण्डागारे वर्तते । तत्र प्रारम्भस्तु यथा— ॥ पं । श्री १०८ श्री मनरूपविजयग (णि) चरणेभ्यो नमः ॥ प्रणम्य विगुरुं मेघ - वाचकं वाचकाग्रिमम् । लिखाम्यर्थे सुबोधाय, श्रीशोभनस्तुतेरहम् ॥ ९ ॥ प्रान्ते प्रशस्तिरियम् - [ श्रीशोभन " संवत् युगमुनिभोजन (१७७४) संज्ञे वैशाष (ख) शुक्ल दशमी । भौममघाभ्यां सहिते दिवसे च सथाणके नगरे ॥ १ ॥ राज्ये तपगणयतिगणकमलानां बोधने दिनपतीनाम् । श्री (म) द्विजयक्षमाख्य सूराणां दुर्भगारीणाम् ॥ २ ॥ प्राज्ञा महिमोदधयः शिष्यास्तेषां विनेयहितचित्ता: । सुधयोऽह्यनोपसागरनामनः प्राप्तबहुमानाः ॥ ३ ॥ तेषामहं शिष्यलेशो - करवं शिष्यबोधये । अजब सागरो नाम, टबार्थ शोभनस्तुतेः ॥ ४ ॥ x श्री भाणविजय कृतस्तबुकस्य तु हस्तलिखित प्रतिरस्ति पाटणस्यभाण्डागारे | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy