________________
भूमिका
मुभिरामाया]
श्रीगुरु सुमतिविजय उपगारी, प्रतपो कोडी वरीशा से श्रीगुरु महिमानिधि संनिधि रास रसिक में विपाया
शांति प्रभु गुणराशि भणतां, नव निधि आनंद पाया" अमेनेदमपि स्फुटीभवति यत् श्रीजयविजयानां श्रीशुमक्जियमामा शिष्या, थीमुमतिविजयनामा पशिष्यश्च ।
व्योमरसरतिचन्द्र( १६६० )प्रमिते वर्षे पैक्रमीयार्के आश्विनशुक्लपूर्णिमाया गिरिपुरवागडमध्ये गुम्फितं गूर्जरगिरायां शुंकनचोपाइ( शकुनचतुष्पादिका )नामकं काव्यं श्रीजयविजयैः प्रस्तुतत्तिकारैः इति प्रशस्तिप्रान्तगतनिम्नलिखित--
" (शुकनदीपिका चउपइ नाम, शुकनार्णवाहि ए ठाम;
अथवा वसंतराजनी साख, शैकनोद्धार भाखीए भाख. ३४० एतला ग्रंथ जोइने कही, अल्पबुद्धि करी जे में कही; जमा न जोडथो अक्षरबंध, वर्णमात्र नवि जाण्यो संबंध, ३४१ साचो करज्यो जाण सुजाण, पंडित आगल अर्छ अजाण; शुकन समुद्र न लाभे पार, चंच भरी कीधो उद्धार ), व्योम रस रती (ऋतु) चन्द्र (१६६०) वखाण, संवत्सरए हीयडे आण; सरद ऋतु जे आसो मास, राका पूर्ण चंद्र कलावास. विबुधमुख्य दक्ष आणीये, पंडित देवविजय वखाणीये; तास सीस कर जोड़ी कहे, शुकन सुणतां सवि सुख कहे, ए भणतां सवि लहइ ऋद्धि, ए भणतां पांमीजे वृद्धि
जयविजयने परमानंद, भणतां गुणतां सदा आणंद." -पतिभेक्षणेन च प्रमाणीभवति उल्लेखः । ( धनुचिह्नान्तर्गतेनोल्लेखेन वायसे कवीश्वराणां लघुता अन्यान्यग्रन्थविलोकनपिपासा च।)
१ एसजिज्ञासुमिदृश्यतामानन्दकाव्यमहादधेः सप्तमं मौक्तिकम् । २बुनिश्रीजिमविजयसङ्ग्रहितप्रशस्तिसङ्ग्रहे" सारं गरीयः शकुनार्णवेभ्यः, पीयूषमेतद् रचयाञ्चकार । माणिक्यसूरिः सुगुरुप्रसादाद्, यत्पानतः स्याद् विबुधप्रमोदः ॥ ४२ ॥ वसुवह्निवह्निचन्द्रे (१३३८)-वाश्वयुजि पूर्णिमातिथौ रचितः। शकुनानामुद्वारोऽभ्यासवशादस्तु चिद्रूपः ॥ ४३॥ श्रीअजितसिंहसूरीणा-मन्तेवासिना कृतः। माणिक्यसूरिणोद्धारः, शकुनानां परिस्फुटः ॥ ४४ ॥
-संवत् १५४४ वर्षे फाल्गुनसुदि १२ रविवासरे मांगल्यपुरघरे मु. सोममूर्तिलिखितं "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org