SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिकायाः [ श्रीशोमनश्रीजयविजयैः कल्याणविजयपादपग्रसेवा प्रार्थिता, न तु श्रीदेवविजयचरणकमलस्येति प्रतीयते निम्नलिखितपत्यवलोकनेन "संवत सोल पंचावन (१६५५) वत्सर आसो मास रे शुद्ध पख्य(क्ष) पंचमि दिने, रचीओ अनोपम रास रे जगि जयवंता कल्याण, पूरो मनह जगीस रे सेवा चरणकमल तणी मागे जयविजय शीश रे ।" 'हीरविजयसूरिपुण्यखाणिसज्झायनाम्नि गूर्जरकाव्येऽपि कल्याणविजयपाचकानां शिष्यत्वं सूचितं तत्कतभिः। तथाहि “सिरि कल्याणविजयवाचक प्रति दीठइ मन मोहइ तास सीस जयविजय भणई ए पूरु मनह जगीस" परन्तु शशिरससुरपति( १६६४ )प्रमिते वर्षे सम्मेतशिखरतीर्थमालायाः कर्तारः श्रीजयविजयाः प्रस्तुतस्तुतिवृत्तिकारा इति मनने न चैतावान् सन्देहः । यतस्तत्र श्रीकल्याणविजयगुरुचरणप्रसादात् बोधप्रकाशोऽजनि श्रीजयविजयानामिति सूचितम्, अर्थात् श्रीधर्मविजयवाचकस्याने श्रीकल्याणविजयानां विद्यागुरुरूपेणोल्लेखः । यथाहि " श्रीकल्याणविजय गुरुचरण प्रसादइ हुओ मुझ बोधप्रकाश जयविजय विबुध इम जंपइ सुख अनंता सो पावर " श्रीसमतिविजयशिष्यश्रीरामविजयकृते श्रीशान्तिजिनरासे प्रान्तप्रशस्ती श्रीधर्मविजयामन्तेवासिरूपेण येषां श्रीजयविजयानां नामनिर्देशः कृतः त एव प्रस्तुतवृत्तिकारा इति प्रायः निश्चीयते । सा प्रशस्तिरेवम् " श्रीगुरु हीर मरिसर शिष्य कल्याणविजय उवज्झाय पुरंदर दिन दिन चढती जगीसा शा रखानंदन सोभागी साचो वड वैरागी संमति अरथ विचार सदगुरु साचो शुभमति रागी. मात पूंजी बाइ कुखे जायो, नामे नव निधि था, पाचक धर्मविजय वर तेहना, दीपे अधिक सवाइ. तस अंतेवासी गुणए भरिया, बोल न बोले विरुआ, श्रीजयविजय विबुध श्रुत दरिया, पालें सुधी किरिया. तस पदपंकज भमर सरीसा श्रीशुभविजय कवीशा, तस चरणाबुज सेवक सुंदर शुभ किरिया गुणशूरा. १ एतेषां पाण्डित्यं प्रकटीभवति तत्कृतलक्ष्मीसागरसूरिरास-चोवीसी-उपदेशमालावृत्तिप्रमुखग्रन्थावलोकनेन २ अयं ग्रन्थो निरमायि १७८५ तमेऽब्दे वैशाखशुक्लसप्तम्यां गुरुवासरे अमदवादानगरे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy