________________
सुमिराजकृतायाः]
भूमिका मुनिविनयविजयलिखितं सादडीनगरे कल्याणमस्तु" * श्रीनेमिजिनस्तवनान्ते एकादश्यां गाथायां निर्देश एवम्" नेमि राजुल बिहुं शिवसुख मिलिआ हिलि मिलिआ हो हेजे हिलिआ हो
यदुपतिराय वाचक देवविजय सुखकारी श्रीविजय नित जयकारी हो य." 'जैन गूर्जरकविओ'संज्ञके पुस्तके (४४९तमे पृष्ठे ) उल्लेखोऽयम्
"संवत् १७२४ वर्षे भाद्रवा सुदि ८ शुक्रे श्रीमत्तपागच्छे भट्टारकश्री२१श्रीराजविजयसूरीश्वरराज्ये सकलपंडितसभाशृंगारहारभालस्थलतिलकायमाणपंडितश्रीश्रीदेवविजयगणिशिष्यपंडितोत्तमपंडितप्रवरपंडितश्री५श्रीतेजविजयगणिशिष्यपंडितश्री३श्रीखिमाविजयगणिशिष्यमुनिसुरविजयेन लिखितं श्रीसादडीनगरे श्रीचिंतामणिपार्श्वनाथप्रसादात् स्वयं वाचनार्यमिति श्रेयः।"
एतदुल्लेखत्रये के देवविजया लक्ष्यीकृता इति निर्णीयन्तां निर्विशेषविशेषः । ___ श्रीजिनप्रभसूरिकृत श्रीअजितनाथ स्तवनस्य दक्षिणविहारिमुनिरत्नश्रीअमरविजयसत्कप्रतिप्रान्ते वर्ततेऽयमुल्लेख:
"पं. देवविजयगणिलिखितम् , सभागृङ्गारहारमुनिज्ञानविजयपठनार्थमिति भद्रम् ।" भत्र के इमे देवविजया इत्यन्वेषयन्तु इतिहासज्ञाः ।
भावक भीमसीह माणक द्वारा प्रसिद्धिं नीते भक्तामरस्तोत्राभिधे ग्रन्थे (पृ० १५७) निम्नलिखिते उल्लेखे
"विजयदेव मूरिद पटधर, विजयसिंह गणधार ॥
सीस इणि परें रंगें बोले, देवविजय जयकार ॥ जे नर भक्ति भाव उदार ॥५॥ संवत् सतर त्रीस ( १७३० ) वर्षे, पौष शुदि सित वार ॥ तेरशी दिन मरुदेवीनंदन, गायो सब सुखकार ते नर लच्छीके भरतार ॥ जे० ॥६॥" -देवविजयेति नाम वर्वति, परन्तु इमे प्रस्तुता न सम्भवन्ति श्रीविजयसिंह विनेयत्वात १७३०तमवैक्रमीयहायनोल्लेखाच । इदमुक्तं भवति यदुत यदि श्रीदेवविजयैः विंशतिवर्षीयैः रामायणं निर्ममे इति स्वीक्रियते तहि वर्षेऽस्मिन् तेषां वयः शतप्रायं भवति ।
वाचकवर्यश्रीकल्याणविजयगणिशिष्यरत्नश्रीधर्मविजयवाचकेभ्योऽभ्यासं कृत्वा पैः श्रीजयविजयैः शोमनस्तुतिवृत्तिळरचि तैरेव कल्याणविजयगणिराससमेतहीरधिजयसूरिपुण्यखाणिसझायेति कृतिद्वयं गर्नरगिरायां गुम्फितमुत अन्यैः सरशनामधारिभिरिति सन्देहदोलारूढम् । तत्र च हेतुरयम्--
१६५५नमे वैक्रमेऽब्दे आश्विन शुक्लपञ्चम्यां विरचिते कल्याणविजयगणिरासे तत्कर्तृ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org