SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सुमिराजकृतायाः] भूमिका मुनिविनयविजयलिखितं सादडीनगरे कल्याणमस्तु" * श्रीनेमिजिनस्तवनान्ते एकादश्यां गाथायां निर्देश एवम्" नेमि राजुल बिहुं शिवसुख मिलिआ हिलि मिलिआ हो हेजे हिलिआ हो यदुपतिराय वाचक देवविजय सुखकारी श्रीविजय नित जयकारी हो य." 'जैन गूर्जरकविओ'संज्ञके पुस्तके (४४९तमे पृष्ठे ) उल्लेखोऽयम् "संवत् १७२४ वर्षे भाद्रवा सुदि ८ शुक्रे श्रीमत्तपागच्छे भट्टारकश्री२१श्रीराजविजयसूरीश्वरराज्ये सकलपंडितसभाशृंगारहारभालस्थलतिलकायमाणपंडितश्रीश्रीदेवविजयगणिशिष्यपंडितोत्तमपंडितप्रवरपंडितश्री५श्रीतेजविजयगणिशिष्यपंडितश्री३श्रीखिमाविजयगणिशिष्यमुनिसुरविजयेन लिखितं श्रीसादडीनगरे श्रीचिंतामणिपार्श्वनाथप्रसादात् स्वयं वाचनार्यमिति श्रेयः।" एतदुल्लेखत्रये के देवविजया लक्ष्यीकृता इति निर्णीयन्तां निर्विशेषविशेषः । ___ श्रीजिनप्रभसूरिकृत श्रीअजितनाथ स्तवनस्य दक्षिणविहारिमुनिरत्नश्रीअमरविजयसत्कप्रतिप्रान्ते वर्ततेऽयमुल्लेख: "पं. देवविजयगणिलिखितम् , सभागृङ्गारहारमुनिज्ञानविजयपठनार्थमिति भद्रम् ।" भत्र के इमे देवविजया इत्यन्वेषयन्तु इतिहासज्ञाः । भावक भीमसीह माणक द्वारा प्रसिद्धिं नीते भक्तामरस्तोत्राभिधे ग्रन्थे (पृ० १५७) निम्नलिखिते उल्लेखे "विजयदेव मूरिद पटधर, विजयसिंह गणधार ॥ सीस इणि परें रंगें बोले, देवविजय जयकार ॥ जे नर भक्ति भाव उदार ॥५॥ संवत् सतर त्रीस ( १७३० ) वर्षे, पौष शुदि सित वार ॥ तेरशी दिन मरुदेवीनंदन, गायो सब सुखकार ते नर लच्छीके भरतार ॥ जे० ॥६॥" -देवविजयेति नाम वर्वति, परन्तु इमे प्रस्तुता न सम्भवन्ति श्रीविजयसिंह विनेयत्वात १७३०तमवैक्रमीयहायनोल्लेखाच । इदमुक्तं भवति यदुत यदि श्रीदेवविजयैः विंशतिवर्षीयैः रामायणं निर्ममे इति स्वीक्रियते तहि वर्षेऽस्मिन् तेषां वयः शतप्रायं भवति । वाचकवर्यश्रीकल्याणविजयगणिशिष्यरत्नश्रीधर्मविजयवाचकेभ्योऽभ्यासं कृत्वा पैः श्रीजयविजयैः शोमनस्तुतिवृत्तिळरचि तैरेव कल्याणविजयगणिराससमेतहीरधिजयसूरिपुण्यखाणिसझायेति कृतिद्वयं गर्नरगिरायां गुम्फितमुत अन्यैः सरशनामधारिभिरिति सन्देहदोलारूढम् । तत्र च हेतुरयम्-- १६५५नमे वैक्रमेऽब्दे आश्विन शुक्लपञ्चम्यां विरचिते कल्याणविजयगणिरासे तत्कर्तृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy