SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतयाः] भूमिका - - अन्यनाम ग्रन्थमानम् स्थलम् रचनासमय: भाषा १३ दशदृष्टान्तस्वाध्यायः ढाल गर्जरी १४ श्रीप्रश्नव्याकरणसूत्रवृत्तिः ७५०० सूर्यपुरम् संस्कृता (सुरत) १५ संसारदावानलस्तुतिवृत्तिः १२५ संस्कृता १६ कल्याणमन्दिरस्तोत्रगीता १ स्वर्गस्थश्रीविजयधर्मसूरिसङ्कलितप्रशस्तिसमहे श्रीप्रश्नव्याकरण'टब्बा'ऽन्ते प्रशस्तिरेवम् " कुमततमोजलपतितं येन क्रियोद्धारयानपात्रेण । उद्धृतमिह जगतीतलं दत्त्वा श्रद्धाननव्यधनम् ॥ १॥ श्रीमदानन्दविमलाख्याः सूरीन्द्रा जयन्तु ते विश्वे । श्रीमत्तपागणोदधिप्रेल्लासनशरदिनिभाः॥२॥ तेषां पट्टे जाता गुणाधिका विजयदा(न)सूरीन्द्राः। श्रीहीरविजयसूरिस्तत्पट्टेऽभूदमेयगुणः ॥३॥ येनाकब्बरभूपस्वान्ते करुणा निवेशिता जन्तोः । अयापि तस्य कीर्तिर्जागर्ति तदीयतन्त्रेषु ॥४॥ कूर्चालसरस्वतीति बिरुदं प्राप्तं च साहिनः पुरतः । श्रीविजयसेनसूरिजतिस्तत्पट्टमाणिक्यम् ॥ ५॥ तत्पट्टोदयशैले तरणिनिभा विजयदेवसूरीन्द्राः। स(श्री)विजयसिंहयुक्ताः प्रवचनवैशयकृद्वाचः ॥ ६॥ तत्पप्रभुतायास्तिलकसमो धन्यपुण्यजनसेव्यः । श्रीविजयप्रमसूरिः सातो भव्यहर्षकरः ॥७॥ तद्गच्छरत्नकल्पाः क्रियाकलापेन शुद्धचरणभृतः। श्रीविनयविमलसुधियः श्रीमत्सत्कीर्तिविमलयुजः ॥ ८॥ तच्छिष्याश्चरणधराः कवयः श्रीधीराविमलनामानः। तच्छिष्यो नयविमलो नयगमभङ्गप्रमाणपटुः॥९॥ श्रीविजयप्रभसूरेः प्रसत्तिमासाद्य हृद्यवैराग्यात्। प्राप्तानचानपद उपसम्पदया विरागमनाः ॥१०॥ सज्ज्ञानविमलसूरिरवाप्तनामा तपागणे ख्यातः। तेनेदं शिशुचेष्टितमिव विहितं विवरणं सम्यग् ॥११॥ उपजीव्य पूर्ववृत्तिं यदत्र मतिमान्यतो मया रचितम् । समयविहीनं सद्भिस्तच्छोध्यं मयि कृपां कृत्वा ॥१२॥ अत्रार्थे खलु साहाय्यकारिणः क्षान्तिशालिनः कवयः। सुखसागरनामानः कृताव(तोप १)धानास्तदा जाताः ॥१५॥ प्रथमादर्श लिखिता तैरेव तरणिपुरवरे रम्ये। विद्वद्भिर्वाच्यमाना जयतु चिरं तत्वबोधकुला(करा १)॥ १६॥' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy