________________
गर्जरी
५००
स्तुतिचतुर्विशतिकायाः
[श्रीशोमनएवं ' श्रीदयाविमलजैनग्रन्थमालायां प्रकाशितायाः सिरिनरभवदिद्रुतोवणयमालायाः प्रस्तावनाऽनुसारेण निर्दिष्टः श्रीज्ञानविमलमूरिवृत्तान्तः। अधुना पं० कुशलविजयप्रेरणयैतत्सू. रिभी रचितस्य एतद्ग्रन्थमालागतस्य जम्बूरासकस्य प्रस्तावनानुसारि सूच्यते सूरिवराणां कतिपयानां कृतीनां कदम्बकम्ग्रन्यनाम
ग्रन्थमानम् स्थलम् रचनासमय: भाषा १ 'सिरिनरभवदिटुंतोवणयमाला ५५७
प्राकृता २ पाक्षिकविधिप्रकरणं ( सटीकम् ) ३५०
१७२८ संस्कृता ३ साधुवन्दनारासकः
४९५ साचोर १७२८ ४ उपासकदशाङ्गसूत्रटब्बार्थः
१७२९ ५ जम्बूस्वामिरासकः
१०३५ स्थिरपुरम् १७३८ ६ सुरसुन्दरीरासकः ७ नवतत्त्ववार्तिकम्
वाराही १७३९ प्राकृता ८ रणसिंहराजर्षिरासकः
१७४० गूर्जरी ९ श्रमणसूत्रबालावबोधः (मु०) १००० राजधन्यपुर
(राधनपुर) १७४३ संस्कृता १. प्रश्नद्वात्रिंशिका स्वोपज्ञवालावबोध
समेता ११ श्रीपालचरित्रम् ( गद्यम् ) २०००
१७४५
गूर्जरी १२ सार्धशतत्रयगाथास्तवनबालावबोधः १५००
१ “सिरिविजयप्पहसूरि-रज्जे सिरिविणयविमलकविराया।
सिरिधारावमलपंडिय-सीसेण णएण णिहिट्ठा ॥ २४ ॥" २ " पंचसया सगवण्णा ( ५५७ ) गाहा परिमाणमित्य णिहिटुं।
सिरिपासणाणाम-पहावओ मंगलं निचं ॥ २६ ॥" ३ श्रीदयाविमलजैनगन्यमालायां प्रसिद्धाया एतस्या अन्तिमं पयं यथा--
" गच्छेशश्रीविशेषे विजयप्रभगुरौ राज्यशोभां दधाने
क्षेत्रं क्षेत्रज्ञसत्ताप्रकटनपरमोद्दामधान्यवजानाम् । इत्थं केशि-प्रदेशिप्रतिवचनमयं स्तोत्रमेतन्निबद्धं
'राजप्रश्नीय सूत्रात् कविनयविमलेनेदमानन्दकारि ॥ ३२ ॥" ततः परं पयमिदम्
“प्रदेशिनृपवरप्रश्न-वार्तिकं वालबोधकं सुगमम् । कविनयविमलेनैतत्, लिखितं कविहीरविमलकृते ॥१॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org