SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ गर्जरी ५०० स्तुतिचतुर्विशतिकायाः [श्रीशोमनएवं ' श्रीदयाविमलजैनग्रन्थमालायां प्रकाशितायाः सिरिनरभवदिद्रुतोवणयमालायाः प्रस्तावनाऽनुसारेण निर्दिष्टः श्रीज्ञानविमलमूरिवृत्तान्तः। अधुना पं० कुशलविजयप्रेरणयैतत्सू. रिभी रचितस्य एतद्ग्रन्थमालागतस्य जम्बूरासकस्य प्रस्तावनानुसारि सूच्यते सूरिवराणां कतिपयानां कृतीनां कदम्बकम्ग्रन्यनाम ग्रन्थमानम् स्थलम् रचनासमय: भाषा १ 'सिरिनरभवदिटुंतोवणयमाला ५५७ प्राकृता २ पाक्षिकविधिप्रकरणं ( सटीकम् ) ३५० १७२८ संस्कृता ३ साधुवन्दनारासकः ४९५ साचोर १७२८ ४ उपासकदशाङ्गसूत्रटब्बार्थः १७२९ ५ जम्बूस्वामिरासकः १०३५ स्थिरपुरम् १७३८ ६ सुरसुन्दरीरासकः ७ नवतत्त्ववार्तिकम् वाराही १७३९ प्राकृता ८ रणसिंहराजर्षिरासकः १७४० गूर्जरी ९ श्रमणसूत्रबालावबोधः (मु०) १००० राजधन्यपुर (राधनपुर) १७४३ संस्कृता १. प्रश्नद्वात्रिंशिका स्वोपज्ञवालावबोध समेता ११ श्रीपालचरित्रम् ( गद्यम् ) २००० १७४५ गूर्जरी १२ सार्धशतत्रयगाथास्तवनबालावबोधः १५०० १ “सिरिविजयप्पहसूरि-रज्जे सिरिविणयविमलकविराया। सिरिधारावमलपंडिय-सीसेण णएण णिहिट्ठा ॥ २४ ॥" २ " पंचसया सगवण्णा ( ५५७ ) गाहा परिमाणमित्य णिहिटुं। सिरिपासणाणाम-पहावओ मंगलं निचं ॥ २६ ॥" ३ श्रीदयाविमलजैनगन्यमालायां प्रसिद्धाया एतस्या अन्तिमं पयं यथा-- " गच्छेशश्रीविशेषे विजयप्रभगुरौ राज्यशोभां दधाने क्षेत्रं क्षेत्रज्ञसत्ताप्रकटनपरमोद्दामधान्यवजानाम् । इत्थं केशि-प्रदेशिप्रतिवचनमयं स्तोत्रमेतन्निबद्धं 'राजप्रश्नीय सूत्रात् कविनयविमलेनेदमानन्दकारि ॥ ३२ ॥" ततः परं पयमिदम् “प्रदेशिनृपवरप्रश्न-वार्तिकं वालबोधकं सुगमम् । कविनयविमलेनैतत्, लिखितं कविहीरविमलकृते ॥१॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy