________________
मुनिराजकतायाः]
भूमिका सति रचनाकालः १४६१ममितो १७६१मितो वा वर्षः स्यात्, अब्धिशब्देन चैतसङ्ख्यायाः सप्तसङ्ख्याया वा सूचकत्वात् । उक्तं च वाग्भटालङ्कारे १९तमे निम्नलिखिते पद्ये
तपगच्छमानसे यः सूरिः श्रीहीरविजयसूरि(वर)। शुक्लद्विपक्षचारी राजितो राजहंस इव ॥ ४७४ ।। तत्पदृधारिधीरः सूरिः श्रीविजयसेनसूर्यभिधः। स जयतु जीवलोकेऽपि यावन्मेरुभवेदचलः ॥ ४७५ ॥ तत्पादपद्मपरिमलसेवी श्रीधर्मसिंहगणिनामा । तत्पादपङ्कजसेवी जयविमलगणिर्गणे जीयात् ॥ ४७६ ॥ श्रीआम्रस्थलचातुर्मासि मध्यस्थप्रीतिविमलेन ।
शशिरसबाणाग्न्यब्दे ( १६५३) विहिताः श्लोकाश्चारित्रस्य ।। ४७७॥" किञ्च विलोक्यतां (पृ. ५६ ) श्रीदेवविजयगणिकृतपाण्डवचरित्ररचनासमयः । १ चतुःसरव्यार्थेऽब्धिशब्दस्य प्रयोगः सुप्रसिद्धस्तथापि दीयते दृष्टान्तत्रितयम्
(अ) अञ्चलगच्छीय( विधिपक्षीय )श्रीमहेन्द्रप्रभसूरिशिष्याः श्रीजयशेखरसूरयः पञ्चदशशताब्दी मण्डयामासुरिति विदितपूर्व विदुषाम् । अतः उपदेशचिन्तामणिस्वोपज्ञटीकागतनिम्नलिखितपद्यप्रदर्शितो रचनासमयः १४३६मितोऽन्दः इति कथने न मनागपि सन्देहः
"व्यधां च तस्य स्वयमव्यलीका, टीका कथासारविचारहृयाम् ।
दण्डायुधाम्भोनिधिचन्द्र(१४३६)सङ्ख्ये, वर्षे पुरे श्रीनृसमुद्रनाम्नि ॥११॥"
(आ) श्रीजयशेखरसूरिकृतधम्मिलचरितमहाकाव्यरचनासमयः पञ्चशताब्दीगत इति सुस्पष्टम् । अनेन निम्नलिखितपद्येऽपि वारिधिशब्दस्य प्रयोगः चतुःसङ्ख्यासूचक इत्यवधार्यते
"द्वि-षड्-वारिधि-चन्द्राङ्क( १४६२)-वर्षे विक्रमभूपतेः ।
अकारि तन्मनोहारि, पूर्ण गूर्जरमण्डले ॥ १०॥" (३) उपदेशमालाबालावबोधप्रान्ते निम्नलिखित उल्लेखो वरीवर्ति इति ज्ञायते स्वर्गस्थशास्त्रविशारदश्रीविजयधर्मसूरिसङ्कलितप्रशस्तिसङ्ग्रहतः
"बाणेशमूत्युदधिशीतमहो(१४८५ )मिति( ता )ब्दे श्रीसोमसुन्दरगुरुप्रवरैः प्रणीतः ।
संवत् १४९९ दुन्दुभिसंवत्सरे श्रावणवदि ४ गुरुदिने तद्दिने पुस्तिका श्राविकारूपाईओसवालवंशोत्पमा(नया) आत्मपठनार्थे पुस्तिका ले(लि)खापित(ता)॥"
२ अधिशब्दः सप्तसङ्ख्याद्योतकोऽपि वर्वति । एतदुपस्क्रियते निम्नलिखितानदर्शनैः । दीक्षासमये रामविजयेत्यभिधानां श्रीविजयतिलकसूरीणां सूरिपदं १६७३तमेऽब्दे पौषमासे द्वादशतिथ्यां श्रीसोमविजयोपाध्यायप्रेरणया जातमिति श्रीविजयतिलकसूरिरासकस्य १०६तमे पृष्ठे निर्दिष्टम्, अतः निम्नलिखितपयगतवारिविशब्देन सप्तसङ्ख्या निश्चीयते।।
" श्रीमद्विक्रमतोऽमिवारिधिरसग्लो ( १६७३ )सम्मिते हायने
कस्मात् सोमलनामकेन वि(सु ? )धिया दहसूर सदासरे । पौषे रुद्रतिथौ कुजे कलिवशाद् भ्रष्टाद् दुराचारतः क्रीत्वा द्युम्नबलेन रामविजयः मूरीकृतः स्तैन्यतः ॥"
-ऐतिहासिकराससमहे ( भा० ४, पृ० २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org