________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोमनसमधीत्य वाचकेन्द्र-श्रीमत्कल्याणविजयगणिशिष्यात् । श्रीधर्मविजयवाचक-शिरोमणेः श्रुतनिधेः किञ्चित् ॥ २॥-आर्या श्रीदेवविजयविदुषां, शिष्योऽकृत शोभनस्तुतेत्तिम् । जयविजयः सुखबोधा-मल्पमतीनुपचिकीर्षुरिमाम् ॥ ३॥-आर्या
श्रीशोभनस्तुतेर्तृत्ते-ग्रन्थाग्रं प्रतिपाद्यते ।
पञ्चाशत्रिशतीयुक्तं, सहस्रद्वितयं मया ॥ ४ ॥"-अनुष्टुप् श्रीशोभनस्तुतिवृत्तिरचनासमयः
श्रीजयविजयमुनिवरैः प्रशस्तिप्रान्ते निवेदितं यदिमाश्रीशोभनस्तुतिवृत्तिय॑धायि " इन्दुरसाब्धीन्दुमितवर्षे'। सामान्यतः "अङ्कानो वामतो गति"रितिन्यायः स्वीक्रियते गणनासमये, परन्त्वेवं स्वर्लोकः समलञ्चके । पातिशाहिश्रीजहांगीरप्रदत्त महातपा'बिरुदधारिणामेतेषां महाशयानां विशिष्टवृत्तान्तजिज्ञासुभिरवलोक्यतां बृहत्खरतरगच्छीयश्रीजिनराजसूरिसन्तानीयपाठकश्रीज्ञानविमलशिष्यश्रीवल्लभोपाध्यायविरचितं विजयदेवसूरिमाहात्म्यनामकं (मुद्राप्यमाणं) पुस्तकम् ।
१ श्रीविक्रमात् १६०१प्रमिते वर्षे आश्विनकृष्णपञ्चम्यां सोमवासरे 'लालपुर'सङ्घपतिहरखाशापानी पूंजी ठाकरशीनामकं पुत्ररत्नमजीजनत् । 'महेसाणा'नगरे १६१६तमेऽब्दे वैशाखकृष्णद्वितीयायां श्रीतपागच्छोदयाद्रिसरश्रीहीरविजयसूरिसकाशे तेन दीक्षा जगहे, ततः कल्याणविजयेति नाम्ना तत्प्रसिद्धिः। स्तम्भनतीर्थे १६२४प्रमिते वर्षे फाल्गुनकृष्णसप्तमीदिने प्रापे उपाध्यायपदम् । इत्यादि वृत्तान्तं वरीवर्ति तच्छिष्यश्रीजयविजयकृते कल्याणविजयरासके। श्रीदेवविमलगणिकृतस्य हीरसौभाग्यस्य प्रशस्तौ निम्नलिखिते
"कल्याणविजयवाचकवासवशिष्येण काव्यमिदमखिलम् ।
___ समशोध्यत धनविजयाभिधवाचकसुमति ? पतिना ॥ २१॥" --उपान्त्ये पये श्रीकल्याणविजयति नाम दृश्यते । इमे प्रस्तुता यदि भवेयुस्तर्हि तेषां धनविजयनामानोऽपि विनेया इति ज्ञायते ।
२वाचकश्रीकल्याणविजयानां विनेयैः 'धर्मरत्नमञ्जूषा'संशोधकः श्रीधर्मविजयैः तपागच्छाधिनायकश्रीहरिविजयसूरश्विरशिष्यपण्डितश्रीशुभविजयगणिभिः रस-रस-रस-शशलक्ष्म(१६६६)प्रमिते वैक्रमाब्दे विरचितस्य काव्यकल्पलतावृत्तिमकरन्दनामा ग्रन्थः समशोधि इत्यवसीयते एतद्ग्रन्थप्रशस्तिगतनिम्नलिखितपयप्रेक्षणेन
" श्रीमन्तो वाचकश्रेष्ठाः, कल्याणविजयाभिधाः । जयन्ति जगतां पूज्याः, सुधर्मस्वामिसन्निभाः ॥ ११ ॥ तत्पादपद्मरोलम्ब-सन्निभैचिकोत्तमैः।।
श्रीधर्मविजयाह्वानः, शोधिता नन्दताच्चिरम् ॥ १२॥" ३ अयं नियमो न सर्वदा स्वीक्रियते इति समर्थ्यते श्रीजयविजयकृतस्य सम्मेतशिखररासस्य 'ससि रस सुरपति(१६६४) इति रचनासमयनिर्देशात् । अपरञ्च एतदुपस्क्रियते सप्तदशशताब्दीयश्रीविजयसेनसूरिशिष्यश्रीधर्मसिंहशिष्यश्रीजयविमलशिष्यश्रीप्रीतिविमलप्रणीतायाः चम्पकवेष्ठिकथाया निम्नलिखितप्रशस्तिगतरचनासमयसमीक्षणात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org