________________
मुनिराजकृतायाः]
भूमिका
टीकाकारपरिचितिः। श्रीशोभनस्तुतिटीकारचयितारोऽनेके मनीषिमुखमण्डना मुनीश्वरा अभूवन् । परन्तु तेषाम शेषाणां विषये विचारकरणं न प्रासङ्गिकम् । तस्मादस्मिन् ग्रन्थे या या टीका सण्टङ्किता तत्तद्विधातृप्रसङ्गो यथासाधनं विचार्यते । तत्र प्रथमतःश्रीजयविजयगणीनां प्रस्तावः । तत्रभवतां भवतां के दीक्षागुरवः के विद्यागुरवः कदा भवद्भिर्वृत्तिरियं कियत्ममाणिका च व्यधायीति कथंकथिकताया उत्थाने नावकाशः, यतः श्रीमन्तो भवन्तः स्वयमेव स्वं परिचाययन्ति । तथाहि
“श्रीविजयसेनमूरी-श्वरस्य राज्ये सुयौवराज्ये तु । श्रीविजयदेवसूरे-रिन्दुरसाब्धीन्दु(१६७१)मितवर्षे ॥१॥-आर्या
१ एतत्प्रस्तावलेखनसामग्री सम्पादिता मया ऐतिहासिकराससङ्ग्रह-जैनग्रन्थावली-आनन्दकाव्यमहोदधिसप्तममौक्तिकादिग्रन्थेभ्यः, मुद्रणालयपुस्तिकायां टिप्पनादिकरणेऽन्तिमो ग्रन्थो मे विशेषतः साधनीभूतः, परन्तु तद्गताः कतिपया उल्लेखा भ्रान्तिमूलका इति मां माति ।
२ तपागच्छगगनाङ्गणगभस्तिमालिजगद्गुरुश्रीहीरविजयसूरीशशिष्यवर्याणां पाण्मासिकमारिपटहदुर्जयशत्रुजयदानदक्षशत्रुञ्जयादितीर्थकरमोचकायनल्पगुणरत्नरत्नाकराणामेतेषां श्रीविजयसेनसूरीणां चरितचर्चाजिज्ञासुभिर्विवेकिभिर्विलोकनीया हीरसौभाग्य-विजयप्रशस्ति-कीर्तिकल्लोलिनीप्रभृतयो ग्रन्थाः । सङ्क्षपतः श्रीमतामितिवृत्तमिदम्-भवतां सत्तासमयः १६०४तमाद् वैक्रमीयाब्दात् १६७२तमवर्षपर्यन्तः । अधुना मरुदेशस्वाधीनायामपि तदानी मेदपाटाधीशोदयसिंहायत्तायां नारद( नाडुलाई )नगर्या कमाशाहपत्नी कोडादेवी १६०४तमेऽब्दे फाल्गुन शुक्लपूर्णिमायां सुषुवे भवन्तम् । जयसिंहनाम्ना प्रसिद्धर्भवद्भिनववर्षीयैः १६१३ तमे वर्षे ज्येष्ठशुक्लैकादश्यां सूर्यपुरे श्रीविजयदानसूरीश्वरसमीपे दीक्षा कक्षाकृता, तदा जयविमलेति भवतां नामनिष्पत्तिः। स्तम्भनतीर्थे १६२६तमे वर्षे फाल्गुनशुक्लदशम्यां श्राविकापुनीकृतोत्सवपूर्वकं पण्डितपदं, १६२८मितेऽन्दे उपाध्यायपदं, तस्मिन् वर्षे फाल्गुन शुक्लसप्तम्यां अहमदाबादनगरे राजनगर( अहमदाबाद )वास्तव्यमूलाख्यश्रेष्ठिकृतमहोत्सवपुरस्सरं आचार्यपदं च प्रापुर्भवन्तः । आचार्यपदे प्राप्ते विजयसेनसूरीति भवतां नाम स्थापितम् । पत्तनपुरे पट्टधरस्थापना जाता भवतां १६३०मिते संवत्सरे । १६५२तमे वर्षे भट्टारकपदमप्रापि श्रीमद्भिः। सम्राटश्रीअकब्बरप्रदत्त'सवाईबिरुदधारिणो भवन्तः पञ्चाशद्विम्बप्रतिष्ठाकारिणः अष्टमुनिभ्यो वाचकपदं १५० मुनीश्वरेभ्यः पण्डितपदं च ददुः, स्तम्भनतीर्थे १६७२तमेऽब्दे ज्येष्ठकृष्णकादश्यां त्रिदशसदनं समासादितवन्तः ।
३ श्रीविजयसेनसूरीश्वराणां पट्टधराः श्रीविजयदेवसूरयोऽजायन्त १६३४तमेऽन्दे 'ईडर'नगरनिवासिस्थिरा( स्थिर )श्रेष्ठिभार्यारूपाकुक्षितः । तैर्जगृहे दीक्षा १६४३तमे वर्षे श्रीविजयसेनसूरिसमीपे तदा तस्य विद्याविजय इत्याख्यामकुर्धन सूरयः । द्वादशवर्षान्तरं (१६५५तमे वर्षे ) तैः प्रापे पंन्यासपदम् । १६५६प्रमिते संवत्सरे तूपाध्यायपदपूर्वकं सूरिपदमपि लेभे स्तम्भनतीर्थे । तैः १६७१ तमेऽब्दे भट्टारकपदं प्रापे, १६७४तमे च सलीमजहांगीरपातिशाहद्वारा महातपाबिरुदम् । रचिता श्रीविजयप्रशस्तिटीका १६८८तमेऽन्दे तेषां सान्निध्ये श्रीगुणविजयैः । १७०५तमे वर्षे श्रीस्तम्भनतीर्थवासिसङ्घस्तान् व्याजज्ञपत् चातुर्मासीस्थिरताकरणार्थम् (ऐतिहासिकसज्झायमालायां पृ० १७८-८०) । १७१३तमे हायने तैः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org