SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमन " वारणं शुभ्रमिन्द्रस्य, चतुरः सप्त चाम्बुधीन । चतस्रः कीतयेद् वाऽष्टौ, दश वा ककुभः कचित् ॥" किन्तु इयं घटनाऽघटिता, श्रीविजयसेनसूरीश्वरराज्यायुल्लेखात । तस्मात् सख्यावाचकशब्दा यथा निवेशितास्तथा अङ्का अपि गणनीया इति समुचितं भाति । एवं सति अब्धिशब्देन श्रीजयविजयकृतकल्पदीपिकायाः समयसूचके पद्येऽपि अब्धिशब्दः सप्तसङ्ख्यावाचको वर्तते (प्रेक्ष्यतां तदर्थमग्रेतनं पृष्ठम् )। मुनिश्रीभक्तिविजयभाण्डागारसत्ककल्पसूत्रसटब्बकप्रतिलेखनकालसूचकनिम्नलिखिते “ मल्लघुसतीर्थ्यरुचिरो दयापरोऽभिख्यया दयाम्भोधिः। तस्य प्रेरणया खलु रचितो लिखितो मया (विद्याविलासेन ) पूर्वम् ॥ ५॥ निधि-नयन-नीरधि-धरा( १७२९ )प्रमिते वर्षे सुकार्तिक मासे । कठमोरे परिवसथे जयतु चिरं वाच्यमानोऽसौ ॥ ६॥" -पये नीरधिशब्दः सप्तसङ्ख्यावाचकः, यतः प्रान्तप्रारम्भे " संवत् १७२९ वर्षे भाद्रपदासितसप्तम्यां सोमवारे लिखितमिदं कल्पसूत्रं सटब्बकम् " इत्युल्लेखो विलसति ।। पूर्वोक्तप्रशस्तिसङ्ग्रहगतनिम्नलिखितपक्तिगत समुद 'शब्दः सप्तसंज्ञासूचक इति ज्ञायतां विचक्षणैः । “ संवत चंद समुद्द सिवाथी (?) शशी युत वर्ष विचारइ तिसी चैत तेसिता तसु छट्रि गिरापति मान रचियं संयोग बतीसी ३२ अमरचंद ‘मुनी आग्रहै समर हूई सरसति संगम बत्तीसी रची आछी आंनि उकति ४२ इति श्रीमन्मांनमुनिना विरचितायां चतुर्थोन्माद संवत् १७६३ वर्षे मति द्वितीय आसाढ सुदि २ दिने वारशनिस्व( श्च )रे" श्रीनयविमलकृतपुण्यपत्तनगतभाण्डारकरप्राच्यविद्याशोधनप्रन्दिरसत्कजम्बूकुमाररासकरचनासमयनिर्देशकारिपब्लिगतजलनिधिशब्दोऽपि सप्तसङ्ख्यावाचका, तन्मुनिवरसत्तासमयस्य सप्तदशशताब्दीरूपेण सुप्रसिद्धत्वात् । एतद्रासकप्रशस्तिस्तु यथा " तपगच्छनायक सवि सुषदायक श्रीविजयप्रभसूरि राया बे जस आणा मनवंछितपूरण कल्पतरुनी छाया बे धन० १३ आचारी जिम वृत (?) सूरीसर मुनिवरने सुखदाया बे जस प्रतिभा सिंहनाद सुणीनई वादी हारि मनाया बे धन० १४ संप्रति विजयमान तस सेवक धीरविमल कवि राया बे तस सेवक नयविमलई मतिसुं जंबु गणधर गाया बे धन०१५ ... ... ... थिरपुरनगर मझारि बे १६ वसु कृशानु जलनिधि सशी ( १७३८) वर्षइं एह चढयो सुप्रमाणइ बे मार्गशिर्ष सित तेरसि दिवसई शशीसुतवाद(र)वषाणि बे १७ कुशलविजय पंडित संवेगी तास कहणथी कीधो बे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy