SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ टीकाचतुष्टयान्तर्गतसाक्षीभूत पाठः पाठ: पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् पत्रं वाहन पक्षयोः पदश्चिरणयोऽखियाम् पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु पादाः प्रत्यन्तपर्वताः पादा रम्यतुयशाः (श्लो० २५१३ ) पुष्पधन्वा रतिपतिः पुंस्याधिर्मानसी व्यथा बलिहस्तांशवः कराः बिसप्रसून राजीव पुष्कराम्भोरुहाणि च भार्या जायाऽथ पुंभूम्नि दाराः स्यात् तु कुटुम्बिनी भूतिर्भस्मनि सम्पदि मदनी मन्मथो मारः मधुपुर से मिथोऽन्योन्यं रहस्यम् यानपात्रे शिशौ पोतः योग्य-भाजनयोः पात्रं ( श्लो० २६९३ ) रीरि: (तिः) स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् रेणुर्द्वयोः स्त्रियां धूलिः पांसुन न द्वयो रजः लवलेशकणाणवः लुलायो महिषो वाहद्विषत्का सरसेरिभाः वसती रात्रि-वेश्मनोः वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् वीध्यालिरावलिः पङ्गिः श्रेणी लेखास्तु राजयः वैरं विरोधो विद्वेषः शर्म-सात सुखानि च Jain Education International मलोsस्त्रियाम (स्त्री पाप १ ) विकिडा महवो (स्तू ? ) त्सवतेजसोः महारण्ये पुण्य (दुर्ग)पथे कान्तारे (रं) पुंनपुंसकम् (श्लो० २६७९ ) २ २ For Private & Personal Use Only टीकाङ्कः पृष्ठाङ्कः २ १०७ २ २५८ २ ११ २ २६ २ १७० २ ४ २ २ २ २ २५३ २ २ २ २ २ २ २ २ २ २ २ २ २ ३०७ १०१,१७० ११७ १२५ ९६ ९२ ३२ २५७ ६५ ४ ३२ १४ १२२ ६४ २९० १३२,२४७ १७ १९१ २१६ ४ ९९,२३१ १४८ १०३ www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy