SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुविशतिकायाः ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ पाठः टीकाङ्कः पृष्ठाङ्क इरा भूवाक्सुराप्सु स्यात् २ २९ उदारो दातृ-महतोः ओघो वन्देऽम्भसा रये १६४ * कलधौतं रूप्य-हेम्नोः कलङ्कगो लाञ्छनं च कला शिल्पे कालभेदे कलापो भूषणे बहे तूणीरे संहतेऽपि च ( तावपि ? ) * किञ्जल्क: केसरोऽस्त्रियाम् (श्लो० ५५२) किरणोस्रमयूखांशुगभस्तिघृणिपृश्नयः खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ( श्लो० २५५५) २ १४२ चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डले स्त्रियाम्( श्वरः ?) चामीकरं जातरूपं महारजत-काश्चने जालं समूह आनायो गवाक्ष-क्षारकावपि २ १४ * जीवनं भुवनं वनम् तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले त्वग्देहयोरपि तनुः ( श्लो० २५६०) दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः दम्भोलिः ( हादिनी ? ) वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः दरोऽस्त्रियां भये श्वभ्रे दव-दावौ वनारण्य-वह्नी ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ ๙ ८१ दैर्घ्यमायाम आरो( ना ? )हः परिणाहो विशालता देवभेदेऽनले रश्मौ वम् रत्ने धने वसु देवाद वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्-प्रिये निदेश-प्रन्ययोः शास्त्रम् पश्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ १'आनायगवाक्षक्षारकेष्वपि ' इति मुद्रिते ग्रन्थे । ๙ ๙ १४५ १८६ २६५ २ ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy