________________
स्तुतिचतुविशतिकायाः
๙
๙ ๙
๙
๙ ๙ ๙
๙
पाठः
टीकाङ्कः पृष्ठाङ्क इरा भूवाक्सुराप्सु स्यात्
२ २९ उदारो दातृ-महतोः ओघो वन्देऽम्भसा रये
१६४ * कलधौतं रूप्य-हेम्नोः कलङ्कगो लाञ्छनं च कला शिल्पे कालभेदे कलापो भूषणे बहे तूणीरे संहतेऽपि च ( तावपि ? ) * किञ्जल्क: केसरोऽस्त्रियाम् (श्लो० ५५२) किरणोस्रमयूखांशुगभस्तिघृणिपृश्नयः
खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ( श्लो० २५५५) २ १४२ चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डले स्त्रियाम्( श्वरः ?) चामीकरं जातरूपं महारजत-काश्चने जालं समूह आनायो गवाक्ष-क्षारकावपि
२ १४ * जीवनं भुवनं वनम्
तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले त्वग्देहयोरपि तनुः ( श्लो० २५६०) दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः दम्भोलिः ( हादिनी ? ) वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः दरोऽस्त्रियां भये श्वभ्रे दव-दावौ वनारण्य-वह्नी
๙ ๙ ๙ ๙
๙ ๙
๙ ๙ ๙
๙ ๙
๙
๙ ๙ ๙ ๙
८१
दैर्घ्यमायाम आरो( ना ? )हः परिणाहो विशालता देवभेदेऽनले रश्मौ वम् रत्ने धने वसु देवाद वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्-प्रिये निदेश-प्रन्ययोः शास्त्रम् पश्चैते देवतरवो मन्दारः पारिजातकः ।
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ १'आनायगवाक्षक्षारकेष्वपि ' इति मुद्रिते ग्रन्थे ।
๙ ๙
१४५ १८६ २६५
२
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org