SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ع ه م م टीकाचतुष्टयान्तर्गतसाक्षीमूतपाठाः पाठः टीकाङ्कः पृष्ठाङ्क: सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥ ( का० १, श्लो० २८, पृ० ११) २ १९४ हरिप्रिया पनवासा क्षीरोदतनयाऽपि च २ २४० हलिप्रियः नीपः कदम्बः २ ३४ हासस्तु हसनं हस: हेषा हेषा तुरङ्गाणाम् अमरकोशे अम्बरं व्योम्नि वाससि ( श्लो० २६९८) अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु अर्यः स्वामि-वैश्ययोः अलकाश्चूर्णकुन्तला असुरा दैत्य-दैतेय-दनुजे-न्द्रारि-दानवाः अस्तस्तु चरमः क्ष्माभृत् अस्त्रियां समरानीकरणाः कलह-विग्रहौ २ ४५ अस्त्री कमण्डलुः कुण्डी २ १३९ अस्त्री पङ्कं पुमान् पाप्मा पापं किल्बिषकल्मषम् आङीषदर्थेऽभिव्याप्तौ सीमार्थे योगजेऽपि च ( धातुयोगजे ?) २ आरामः स्यादुपवनं आलस्यः शीतकोऽलसः م م م م م م م २ ७० مه له १ मुद्रिते अभिधानचिन्तामणिवृत्तौ तु ' सर्वो नाम महासत्त्वः कुले' इति पाठः ॥ २८ ॥ २ निर्णय सागराख्यमुद्रणालये मुद्रितोऽयं ग्रन्थः १९२१तमे एसवीयाब्दे । तस्य चेदमष्टमं संस्करणम् । अस्मिन् ग्रन्थे श्लोकास्थाने श्लोकार्धानामङ्गका वर्तन्ते । मयाऽपि ' श्लो०' इति संज्ञया श्लोकार्धसङ्ख्याङको - सूचि, अन्यत्र तु श्लोकाङ्कः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy