________________
૮
स्तुतिचतुवैिशतिका
पाठ:
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः
शोणरत्नं लोहितकं ( कः ? ) पद्मरागोऽथ मौक्तिकम् श्रुतं शास्त्रावधृतयोः
समूहो निवह-व्यूह - सन्दोह - विसर - व्रजाः
समे क्ष्मांशे रणेऽप्याजिः
२
२
समौ सिद्धान्त-राद्धान्तों
२
स सम्राडथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् । २ सहस्रपत्रं कमलं शतपत्रं कुशेशयम्
२
२
२
२
२
२
२
साक्षात् प्रत्यक्ष-तुल्ययोः
सारो बले स्थिरांशे च न्याय्ये क्लीबे वरे त्रिषु सुरभिर्गविच स्त्रियाम्
स्तनितं गर्जितं मेघनिर्घोषे रसितादि च
स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् । स्त्रियां नौस्तरणिस्तरिः
स्थौल्य - सामर्थ्य - सैन्येषु, बलम्
स्त्रिन्धस्तु वत्सलः
स्यात् प्रभावेऽपि चायतिः ( श्लो० २४७८ ) स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन्
Jain Education International
टीकाङ्कः पृष्ठाङ्कः
२
१२१
२
१७०
२
१७
२४
१२५
९२
२४३
२१२
९३
For Private & Personal Use Only
२
२
२
स्युः प्रभा रुग् रुचिस्त्विड् भा
हादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः
अमरपाठाः
अङ्कः समीपे उत्सङ्गे चिह्न स्थानापराधयोः असितं सितिनीलं स्यात्
आपः सुमनसो वर्षा अप्सरस्सिकताः समाः । तेत्रो बहुत्वे युरेकत्वेऽप्युत्तरं त्रिकम् ॥ इनः प्रभौ च सूर्ये च
२
२६५
१ ये मे पाठा' इत्यमर' इत्युल्ले खेन सूचिता अपि मुद्रिते अमरकोशे मे दृष्टिपथं नागतास्ते तेऽत्र सन्निवेशिताः ।
२
२
१०१
५१
१६०
१८६
१६६
७३
११९
१४८
७३
२
२
२
१४५
९६
२२७
१८
१०
www.jainelibrary.org