________________
टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठः
३०९
له
२४०
ه ه ه
ه ه
ه
ه ه ه م م
४ १३७
ه
पाठः
टीकाङ्कः पृष्ठाङ्क: क्षीराब्धितनया रमा छिन्नं लूनं छितं दितम् जवो वेगस्त्वरिस्तूर्णिः
२ २११ तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे दानमुत्सर्जनं त्यागः नमेरुः सुरपुन्नागः निर्वाणं निवृतौ मोक्षे विनाशे गजमज्जने बाणे प्रकर्षविशिखौ० भेरी दुन्दुभिरानकः
४ २८२ मन्दारः कल्पपादपः वसतिः स्थान-वेश्मनोः
२ २६ श्रद्धारचनयोर्भक्तिः स्थितं स्थापितमाहितम् स्याद् वज्रं कुलिशं पविः
__ अमरटीकायां रायमुकुटाख्यायाम वरो जामातरि वृत्तौ देवतादेरभीप्सिते । पिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् ॥१॥ वरी प्रोक्ता शतावर्या वरा च स्यात् फलत्रिके। २ २०९ मनागिष्टे वरं क्लीबं केचिदाहुस्तदव्ययम् ॥ २॥ ( मेदिन्याम् )
अनेकार्थतिलके अक्षो विभीतके कर्षे, रावणे शकटात्मनोः। पाशके मणिके चाक्षः, इन्द्रिये खण्डमोक्षयोः ॥
३ १५२ द्रुतं स्थिरे चरित्रे च धौव्येऽनेकार्थभस्मनोः
३ १७२ अनेकार्थे अम्बरं व्योम-वाससोः
२ ११ १ छिन्ने लूनं छितं दितम् ' इति अभि० (का० ६, श्लो० १२५)। २ 'आवेगस्तु त्वरि.' इति अभि० ( का० २, श्लो० २३६ )। ३ पाठोऽयं अभि० (कः ० ३, श्लो० ५७)। ४ पाठोऽयं अभि० ( का० ३, श्लो० ४४२)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org