________________
मुनिराजकृतायाः]
भूमिका
एवास्तीति मुनिनोक्ते सम्यक् तं स्वं सहोदरं उपलक्ष्य बाहुभ्यां परिरभ्य च पुरः स्थितः मुनिनोपदिष्टं मार्गमशृणोत् । स महात्मा मुनिरपि तां चतुर्मासीं तत्रैव स्थित्वा तं च कनकाचलमिव निश्चलं श्रावकं कृत्वा अन्यत्र विजहार ॥"
____ एष कथारत्नाकरगतो मोदकवृत्तान्तो वरीवर्ति उपदेशकल्पवल्ल्यामपि, परन्तु तत्र (१७० तमे पृष्ठे) दधिप्रसङ्गोऽपि वर्णितो विद्यते, यथाहि
" ततो गेहागतः स्नातः, सुरार्चनकृतोद्यमः । भोजनावसरे सद्यो, यो( सो ? )ऽतिथिं मुनिमस्मरत् ॥ ७० ॥ आकार्येनं ततस्तूर्ण, मोदकान् दातुमुद्यतः। धनपालः परं साधु-ने जग्राह सदोषकान् ॥ ७१ ।। पण्डितः कुपितोऽवादीत , किं विषक्षेप एण्वहो ?। तेनाप्यहिगरलाकाः, मोक्ताः प्रत्यायिताश्च ते ॥ ७२ ॥ मङ्गलार्थमथानीतं दध्यतीतदिनत्रयम् । मुनिर्न लात्यसौ वक्ति, किमस्मिन्नपि पूतराः? ॥७३॥ भद्र ! सम्बोभवीत्येवं, मुने ! दर्शय तईि माम् । अलक्तपोतिका शीत-जलाी श्रमणस्ततः ॥ ७४ ॥ आतपस्थापिते तत्रा-मोचयद् दधिभाजने । एषा तापार्दितैनिर्यज्-जन्तुभिव्याकुलाऽभवत् ॥ ७५ ॥ इमां तथाविर्धा दृष्ट्वा, स विस्मितमना अवक ।
अहो सूक्ष्मासुमजन्म-ज्ञातृत्वं भवतो मुने ! ॥ ७६ ॥" श्रीशोभनसूरीशानां समय:--
श्रीमन्तो धनपालकवीश्वरस्य अनुजबन्धवः, तत्पूर्व च स्वर्गपगुः । अनेन श्रीमतां समयस्य धनपालसत्तासमयेऽन्तर्भावः। तत्सत्तासमय एकादशवैक्रमीयशताब्दिक इति स्फुटमवगम्यते तत्कृतौ पाइअलंच्छीनाममालायां तद्रचनासमयस्य १०२९ इति निम्नलिखितगाथागतोल्लेखात्, 'व्युत्पत्तिधनपालतः' इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिताभिधानचिन्तामणिस्वापेजवृत्तिप्रारम्भिकतृतीयपद्यपदावलोकनेन एतत्सूरीश्वरकृतकाव्यानुशासने ( पृ० २३१ ) च वचनश्लेषाधिकारे तिलकमञ्जरीगतद्वितीयपद्यमेक्षणेन तत्पूर्वगामीति निश्चयाच । १ उक्तं च तत्र
" कइणो अंध जण किवा कुसलत्ति पयाणमंतिमा वण्णा।
मामम्मि जस्स कमसो तेणेसा विरइया देसी ॥" [ कवेः अन्ध जन कृपा कुशल इति पदानामन्तिमा वर्णाः ।
नाम्नि यस्य क्रमशः तेन एका विरचिता देशी ॥] २ एतत्प्रेक्षणेन वैक्रमीयत्रयोदशशताब्दी रचनासमय इति केषाञ्चित् कथनमसङ्गतिमङ्गति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org