________________
स्तुतिपविशक्तिका
[७ श्रीपार्वमास्वनवधातरवारिं कथंभूतम् । धनतरवारिं अतिशयेन वनं धमतरं सान्द्रतरमित्यर्थः पारि-पानीयं तेनःतीक्ष्णता का यत्र तथा तम् । हे गतवति !-आरूढे । कस्मिन् ! । 'वारणारौ' वारणानां-गमानां मरिः पारमारिः तस्मिन् वारणारौ । वारणारौ किं कुर्वति! । विकिरति-विक्षिपति । कां कर्मतापन्नास ! आलीं-श्रेणिम् । "आलिः पंक्तौ च संख्यायां-सेतौ च परिकीर्तिता । विशदायेऽपि स्यादालिः'' इति विश्वः । केषाम् ? । अरीणां-वैरिणाम् । कथम्भूतां आलीम् ? । 'रणारावरीणां' रणारावेण-रणसम्बन्धिना आरावेण राणां निनाम् । यद्वा रणारावरीमा अरीणां भाली विकिरति इति देव्याः सम्बोधनमपि । मालिनीच्छन्दः " वसुयतिरियमुका मालिनी नौ मयौ यः" इति च तल्लक्षणम् ॥ ४ ॥
॥ इति श्रीमहोपाध्यायश्रीभानु० श्रीसुपार्श्वजिनस्तुतिवृत्तिः समाप्ता ॥ सौ०१०-उधतीति।हे महामानसि-महामामसीनानि देवि! त्वंयम-अभिमतान जनान व इत्यन्वयः। 'अब' इति क्रियापदम् । का की। त्वम्। 'अव रक्षतात् । कान् कर्मतापनान् ? । इष्टाम्।हे 'पति' धारवति । किं कर्मतापन्नम् ? । 'रत्न' माणिक्यम् । 'वा"समुच्चये। 'वा' अथवा । नवो-नवीनो यो घनो-मेघः तद्वत् घनतरं वारि-पानीयं यत्र स तादृशः घन:-निबिडः तरवारि:-करवाल: धनतरवारिः तं घनतरवारिम् । एकेन पाणिना रत्नं धारयति अपरेण पाणिना तरवारिं धारयनीति गम्यम् । कीदृशं रत्नम्? । रविः-सूर्यः तस्य सपत्नप्रतिपक्षं प्रभाधिक्यत्वात वृत्तत्वाद वा । पनः कीदृशं रत्नम्? आभा कान्तिः तया अस्तो-निराकतः भास्वान-सूर्यो येन तत् 'आभास्तभास्वत्'। पुनः हे महामानसि! किं कुर्वति? 'गतवति!' कस्मिन ? 'वारणारौ' गजवैरिणि-सिंहे। किं कुर्वति वारणारौ ? 'विकिरति' विक्षिपति । निराकृतवतीत्यर्थः । कां कर्मतापन्नाम्? । 'आलीं' श्रेणीम् । केषाम्? । 'प्ररणा' शबप्पाम् । कीडशी आलीम् ! । रणः-संग्रामः तस्व आरवा-शब्दः तेन रीणा-क्षीणा तां 'रबाराबरीणी संग्रामे नि:शब्दाम् । इति पदार्थः॥ ___ अथ समासः-पधातीति दधती, तस्याः सं० हे वधति !। रवेः सपत्नं रविसपत्नम् । आया अस्तो मास्वान् येन तत् आभास्तभास्वत । नवश्चासौ घनश्च नवधनः, अतिशयन नवधनं इति भवषमतरम, नवधनतरं वारि यस्मिन् स नववनतरवारिः, तं मवयनतरवारिम् । रणस्य आराव रणाराव:, रणारावेण रीणा रणारावरीणा, तां रणारावरीणाम। जगाम इति गतवती तस्याः सम्बोधनं हे गतवति ! विकिरतीति विकिरन् तस्मिन् विकिरति । महत् मानसं यस्याः सा महामानसी, तस्याः संफ़ हे महामानसि! | घनश्चासौ तरवारिश्च घनतरवारिः, तं यनतरवारिम् । वारणस्य अरिः वारणारिः, तस्मिन् वारणारौ॥ इति चतुर्थवृत्तार्थः ॥४॥
मीसुपार्श्वजिनेन्द्रस्य, स्तुतेरर्थो लिबीकृतः। सौमाग्यसागरास्येण, सूरिणा झानसेविना ॥
॥ इति सुपार्श्वजिनस्तुतिवृत्तिः ॥ ७ ॥ ध्यादतीति। हे महामानसि! देविया-अभिमता, जनानिति शेषः, त्वं अव-रक्षात्यन्वयः। 'अव रक्षणे ' इति धातुः। 'अव ' इति क्रियापदम् । का कर्वी त्वम् । काम् कर्मतापमान् । इष्टान् । हे गतवति !-प्राषि। कस्मिन ? । 'वारणारौ' वारणानां-गजानां अरि-सिंहः तस्मिन. सिंहवाइनबाद पति |-धारिके।किम् रत्न-मणिम्। 'आभास्तभास्वमवधनतरवारिस' आमा-कान्ति तथा अस्तानतिरस्कतो भास्वन-दीप्यमानो भवः-प्रत्यग्रो घनो-मेघो येन एवंविधोवः तरवारि:-बद्धतम् । किंबिशिलं तरवारिम् ।'घनतरवारिम् 'अतिशयेन धनं धनतरं वारि-पानीयम् अर्थात् धारात्मकं यस्मिन् स तम् । किंविशिष्टं रत्नम्? । 'रविसपत्नम्' रवेः-सूर्यस्य सपत्न-प्रतिपक्षम, प्रभाधिक्यात् । किं कुर्वति वारणारौ ? | "विकिरति' विक्षिपति ! | काम? | आलीं-श्रेणीम् । केषाम् । अरीणां-शत्रूणाम् । किं विशिष्टां आलीम् ! 'णारावरीणामणस्य-संग्रामस्य आरावण-शब्देनरीणां-खिन्नाम् । इति चतुर्थवृतार्थः ॥माठिमीचन्दः। "वसयतिरियमुक्का मालिनी नौ मया यः" इति तल्लक्षणम् ॥ ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org