________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
१७३
ज० वि० ते जीयासुरिति । ते जिनवृषा - जिनवृषभा जीयासुः - जयन्तु इति क्रियाकारकमयोगः । अत्र ' जीयासुः' इति क्रियापदम् । के कर्तारः ? ' जिनतृषाः ' । कथंभूता जिनवृषाः ? ' अविद्विषः ' गतविद्वेषा: । जिनवृषाः किं कुर्वाणाः ? ' दधानाः ' बिभ्रतः । कां कर्मतापन्नाम् ?' मालां' स्रजम् । कथंभूतां मालाम् ? 'रजोराज्या मेदुरपारिजातसुमनःसन्तान - कान्ताम्' रजांसि -पुष्पपरागाः तेषां राज्या- श्रेण्या मेदुरा:- पीवराः पारिजातसुमनसः - पारिजात - कुसुमानि सन्तानकानि सन्तानकसुमानि च तेषां अन्ता अवयवा यस्याः सा तथा ताम् । जिनवृषाः पुनः कथं ० ? ' चिता: ' सम्बद्धाः व्याप्ता इतियावत् । कया १' कीर्त्या ' प्रख्यात्या । कथंभूतया ? 'कुन्दसमत्विषा ' कुन्दकुसुमोपपदीप्त्या । त इति तच्छन्दसम्बद्धत्वाद् यच्छन्द घटनामाह-ये जिनवृषा: ईषदपि - मनागपि न मेदुः - न मदं गतवन्तः । अत्रापि ' मेदु:' इति क्रियापदम् । के कर्तारः ? 'ये' । कथम् १ । ' न' | नेति निषेधपदम् । कथम् ? ' ईषदपि । ये कथंभूताः सन्तः ? ' प्राप्तलोकत्रयीराज्याः ' लब्धजगत्रयैश्वर्याः । पुनः कथं० १' अपारिजात सुमनःसन्तानकान्ताश्चिताः ' अपारिजाताः - अपगतवैरिसमूहा ये सुमनःसन्ताना- देवानां समूहाः तेषां कान्ता - मुख्याः शिरःप्रान्ता वा प्रणाममान्ताः स्त्रियो वा तैः अश्चिताः -पूजिताः । अपेर्गम्यमानत्वाद् ये एतादृशाः सन्तोऽपि न मेदुरिति भावः ॥
८
अथ समासः -- न विद्यन्ते विद्विषो येषां ते अविद्विषः ' बहुव्रीहिः ' । जिनानां जिनेषु वा वृषाः जिनवृषाः ' तत्पुरुषः ' । रजसां राजी रजोरम्जी ' तत्पुरुषः । तथा रजोराज्या । पारिजातस्य सुमनसः पारि० 'तत्पुरुषः' । पारिजातसुमनसश्च सन्तानकानि च पारिजा० ' इतरेतरद्वन्द्वः ' 1 पारिजातसुमनसः सन्तानकानामन्ताः पारि० ' तत्पुरुषः' । मेदुराः पारिजातसुमनःसन्तानकान्ता यस्याः सा मेदुरपा० ' बहुव्रीहि: ' । तां मेदु० । कुन्दस्य समा कुन्दसमा 'तत्पुरुषः ' । कुन्दसमा त्विट् यस्याः सा कुन्द० ' बहुव्रीहिः ' । तया कुन्द० । लोकानां त्रयी लोकत्रयी तत्पुरुषः ' । लोकत्रय्या राज्यं लोक० ' तत्पुरुषः ' । प्राप्तं लोकत्रयीराज्यं यैस्ते प्राप्तलो ० ' । अरीणां जातं अरिजातं ' तत्पुरुषः ' । अपगतं अरिजातं येभ्यस्ते अपारिजाताः बहुव्रीहि ' । सुमनसां सन्तानाः सुमनःसन्ताना: ' तत्पुरुषः ' । अपारिजाताश्च ते सुमनःसन्ता नाव अपारि० ' बहुव्रीहिः । अपारिजातसुमनः सन्तानानां कान्ताः अपारि ० ' तत्पुरुषः ' । अपारिजातसुमनःसन्तानकान्तैरञ्चिता अपारि० ' तत्पुरुषः ' । शिरःप्रान्तपक्षे कानामन्ताः कान्ता इति समस्यते । स्त्रीपक्षे च कान्ताभिरिति स्त्रीनिर्देशेन समस्यते । इति काव्यार्थः ॥ २ ॥
4
बहुव्रीहि:' ।
-
፡
सि० [० ० ते जीयासुरिति । ते जिनवृषा - जिनवृषमा जीयासुः - जयन्तु इत्यर्थः । ' जि जये ' घातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनं यासुस् । 'ये' (सा० सू० ७७९ ) इति दीर्घः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org